![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 268.
![]() |
![]() |
Atikkametabbā siyā evañca sati dasāhaparamaṃ atirekacīvaraṃ dhāretabbanti 1- idaṃ virujjhati tasmā yathāvuttameva gahetabbaṃ. Aññaṃ vā acalakāraṇaṃ labhitvā chaḍḍetabbaṃ. Apica kurundiyaṃpi nissaggiyāvasāne vuttaṃ kadā adhiṭṭhātabbā laddhadivasato paṭṭhāya antodasāhe niṭṭhitā ca pana tasmiṃyeva antodasāhe adhiṭṭhātabbā yadi nappahoti yāva kattikapuṇṇamā parihāraṃ labhatīti. {630} Acchinnacīvarassāti etaṃ vassikasāṭikameva sandhāya vuttaṃ. Tesaṃ hi naggānaṃ kāyovassāpane anāpatti. Ettha ca mahagghaṃ vassikasāṭikaṃ nivāsetvā nahāyantassa corūpaddavo āpadā nāma. Sesamettha uttānameva. Chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Vassikasāṭikasikkhāpadaṃ niṭṭhitaṃ. {631} Tena samayenāti cīvaraacchindanasikkhāpadaṃ. Tattha yaṃpi tyāhanti yaṃpi te ahaṃ. So kira mama pattacīvaraupāhanapaccattharaṇādīni vahanto mayā saddhiṃ cārikaṃ pakkamissatīti adāsi. Tenevamāha. Acchindīti balakkārena aggahesi. Sakasaññāya gahitattā panassa pārājikaṃ natthi. Kilametvā gahitattā āpatti paññattā. {633} Sayaṃ acchindati nissaggiyaṃ pācittiyanti ekaṃ cīvaraṃ ekābaddhāni ca bahūni acchindato ekā āpatti. Ekato abaddhāni visuṃ ṭhitāni ca bahūni acchindato saṅghāṭiṃ āhara uttarāsaṅgaṃ āharāti evaṃ @Footnote: 1. vi. mahāvibhaṅga. 2/3.The Pali Atthakatha in Roman Character Volume 2 Page 268. http://84000.org/tipitaka/read/attha_page.php?book=2&page=268&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=5635&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=5635&pagebreak=1#p268
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]