![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 280.
![]() |
![]() |
Senāsanaṃ ayañca pacchimadisaṃ gato hoti senāsanaṃ āgantvā sattamaṃ aruṇaṃ uṭṭhāpetuṃ asakkontena gāmasīmaṃpi okkamitvā sabhāyaṃ vā yattha katthaci vā vasitvā cīvarappavuttiṃ ñatvā pakkamituṃ vaṭṭatīti attho. Evaṃ asakkontena tatreva ṭhitena paccuddharitabbaṃ. Atirekacīvaraṭṭhāne ṭhassatīti. Sesamettha uttānamevāti. Kaṭhinasamuṭṭhānaṃ kāyavācato kāyavācācittato ca samuṭṭhāti akiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Sāsaṅkasikkhāpadaṃ. {657} Tena samayenāti pariṇatasikkhāpadaṃ. Tattha pūgassāti samūhassa. Dhammagaṇassāti attho. Paṭiyattanti paṭiyāditaṃ. Bahū saṅghassa bhattāti saṅghassa bahūni bhattāni anekāni lābhamukhāni na saṅghassa kenaci parihānīti dīpenti. Oṇojethāti detha. Kiṃ panevaṃ vattuṃ vaṭṭati. Kasmā na vaṭṭatīti. Ayaṃ hi abhihaṭabhikkhā abhiharitvā ekasmiṃ okāse saṅghassatthāya paṭiyattā. Abhihaṭapaṭiyatte ca uddissa ṭhapitabhāge ca payuttavācā nāma natthi. {658} Saṅghikanti saṅghassa santakaṃ. So hi saṅghassa pariṇatattā hatthaṃ anāruḷhopi ekena pariyāyena saṅghassa santako hoti. Padabhājane pana saṅghikaṃ nāma saṅghassa dinnaṃ hoti pariccattanti evaṃ atthuddhāravasena nippariyāyatova saṅghikaṃ dassitaṃ. Lābhanti labhitabbavatthuṃ āha. Tenevassa niddese cīvaraṃpīti ādi vuttaṃ. PariṇatantiThe Pali Atthakatha in Roman Character Volume 2 Page 280. http://84000.org/tipitaka/read/attha_page.php?book=2&page=280&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=5888&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=5888&pagebreak=1#p280
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]