ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 282.

Saṅghopi amhehi dinnameva labhati gaṇhatha bhanteti evaṃpi vaṭṭati.
     {660} Saṅghassa pariṇataṃ aññasaṅghassāti ekasmiṃ vihāre saṅghassa pariṇataṃ
aññaṃ vihāraṃ uddisitvā amukasmiṃ nāma vihāre saṅghassa dethāti
pariṇāmeti. Cetiyassa vāti kiṃ saṅghassa dinnena cetiyassa
pūjaṃ karothāti evaṃ cetiyassa vā pariṇāmeti. Cetiyassa pariṇatanti
ettha niyametvā aññacetiyassa atthāya ropitamālāvacchato
aññacetiyamhi pupphaṃpi āropetuṃ na vaṭṭati. Ekassa cetiyassa
pana chattaṃ vā paṭākaṃ vā āropetvā ṭhitaṃ disvā sesakaṃ
aññacetiyassa dāpetuṃ vaṭṭati. Puggalassa pariṇatanti antamaso
sunakhassāpi pariṇataṃ imassa sunakhassa mā dehi etassa dehīti
evaṃ aññapuggalassa pariṇāmeti dukkaṭaṃ. Sace pana dāyakā
mayaṃ saṅghassa bhattaṃ dātukāmā cetiyapūjaṃ kātukāmā ekassa bhikkhuno
parikkhāraṃ dātukāmā tumhākaṃ ruciyā dassāma bhaṇatha kattha demāti
vadanti evaṃ vutte tena bhikkhunā yattha icchatha tattha dethāti
vattabbā. Sace pana kevalaṃ kattha demāti pucchanti pāliyaṃ
āgatanayeneva vattabbaṃ. Sesamettha uttānameva. Tisamuṭṭhānaṃ
kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti kiriyā
saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ
tivedananti.
     Samantapāsādikāya vinayasaṃvaṇṇanāya pariṇatasikkhāpadavaṇṇanā
niṭṭhitā.
                     Tiṃsakakaṇḍaṃ niṭṭhitaṃ.



The Pali Atthakatha in Roman Character Volume 2 Page 282. http://84000.org/tipitaka/read/attha_page.php?book=2&page=282&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=5933&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=5933&pagebreak=1#p282


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]