![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 282.
![]() |
![]() |
Saṅghopi amhehi dinnameva labhati gaṇhatha bhanteti evaṃpi vaṭṭati. {660} Saṅghassa pariṇataṃ aññasaṅghassāti ekasmiṃ vihāre saṅghassa pariṇataṃ aññaṃ vihāraṃ uddisitvā amukasmiṃ nāma vihāre saṅghassa dethāti pariṇāmeti. Cetiyassa vāti kiṃ saṅghassa dinnena cetiyassa pūjaṃ karothāti evaṃ cetiyassa vā pariṇāmeti. Cetiyassa pariṇatanti ettha niyametvā aññacetiyassa atthāya ropitamālāvacchato aññacetiyamhi pupphaṃpi āropetuṃ na vaṭṭati. Ekassa cetiyassa pana chattaṃ vā paṭākaṃ vā āropetvā ṭhitaṃ disvā sesakaṃ aññacetiyassa dāpetuṃ vaṭṭati. Puggalassa pariṇatanti antamaso sunakhassāpi pariṇataṃ imassa sunakhassa mā dehi etassa dehīti evaṃ aññapuggalassa pariṇāmeti dukkaṭaṃ. Sace pana dāyakā mayaṃ saṅghassa bhattaṃ dātukāmā cetiyapūjaṃ kātukāmā ekassa bhikkhuno parikkhāraṃ dātukāmā tumhākaṃ ruciyā dassāma bhaṇatha kattha demāti vadanti evaṃ vutte tena bhikkhunā yattha icchatha tattha dethāti vattabbā. Sace pana kevalaṃ kattha demāti pucchanti pāliyaṃ āgatanayeneva vattabbaṃ. Sesamettha uttānameva. Tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ tivedananti. Samantapāsādikāya vinayasaṃvaṇṇanāya pariṇatasikkhāpadavaṇṇanā niṭṭhitā. Tiṃsakakaṇḍaṃ niṭṭhitaṃ.The Pali Atthakatha in Roman Character Volume 2 Page 282. http://84000.org/tipitaka/read/attha_page.php?book=2&page=282&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=5933&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=5933&pagebreak=1#p282
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]