![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 302.
![]() |
![]() |
Upaḍḍhaparicchanne cūḷakacchanne anāpatti cūḷakacchanne cūḷakaparicchanne anāpatti. Sabbacchanne sabbaaparirchanneti ca ettha adhippetaṃ penambamaṇḍapavaṇṇaṃ hotīti vuttaṃ. Imināpetaṃ veditabbaṃ yathā jagati parikkhepasaṅkhyaṃ na gacchati. Sesaṃ uttānatthamevāti. Eḷakalomasamuṭṭhānaṃ kāyato ca kāyacittato ca samuṭṭhāti kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti. Sahaseyyasikkhāpadaṃ pañcamaṃ. {55} Dutiyasahaseyyasikkhāpade. Āvasathāgāranti āgantukānaṃ vasanāgāraṃ. Paññattaṃ hotīti puññakāmatāya katvā ṭhapitaṃ hoti. Yena sā itthī tenūpasaṅkamīti asukasmiṃ nāma ṭhāne āvasathāgāraṃ paññattaṃ atthīti manussānaṃ sutvā upasaṅkami. Gandhagandhinīti agarukuṅkumādīnaṃ gandhānaṃ gandho gandhagandho so assā atthīti gandhagandhinī. Sāṭakaṃ nikkhipitvāti appevanāmassa imaṃpi vippakāraṃ passantasseva rāgo uppajjeyyāti cintetvā evaṃ akāsi. Okkhipitvāti adho khipitvā. Accayoti aparādho. Maṃ accaggamāti maṃ atikkamma abhibhavitvā pavatto. Sesaṃ paṭhamasikkhāpade vuttanayeneva veditabbaṃ. Ayameva hi viseso paṭhamasikkhāpade catutthadivase āpatti idha paṭhamadivasepi. Yakkhīpetīhi dissamānakarūpāhi tiracchānagatitthiyā ca methunadhammavatthubhūtāyaeva dukkaṭaṃ. Sesā hi anāpatti. Samuṭṭhānādīnipi paṭhamasikkhāpadasadisānevāti. Dutiyasahaseyyasikkhāpadaṃ chaṭṭhaṃ.The Pali Atthakatha in Roman Character Volume 2 Page 302. http://84000.org/tipitaka/read/attha_page.php?book=2&page=302&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=6353&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=6353&pagebreak=1#p302
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]