![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 304.
![]() |
![]() |
Paṭhamaṃ ekekissā ekekaṃ gāthaṃ kathissāmīti ābhogaṃ katvā jānāpetvā kathetuṃ vaṭṭatīti. Pañhaṃ pucchati pañhaṃ puṭṭho kathetīti mātugāmo bhante dīghanikāyo nāma kimatthaṃ dīpetīti pucchati evaṃ pañhaṃ puṭṭho bhikkhu sabbañcepi dīghanikāyaṃ katheti anāpatti. Sesamettha uttānamevāti. Padasodhammasamuṭṭhānaṃ vācato ca vācācittato ca samuṭṭhāti kiriyākiriyaṃ nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ vacīkammaṃ ticittaṃ tivedananti. Dhammadesanāsikkhāpadaṃ sattamaṃ. {67} Aṭṭhamasikkhāpade. Vatthukathāyaṃ tāva yaṃ vattabbaṃ siyā taṃ sabbaṃ catutthapārājikavaṇṇanāyaṃ vuttanayameva. Ayaṃ hi viseso tattha abhūtaṃ ārocesuṃ idha bhūtaṃ. Bhūtaṃpi puthujjanā ārocesuṃ na ariyā. Ariyānaṃ hi payuttavācā nāma natthi. Attano guṇe ārociyamāne pana aññe na paṭisedhesuṃ. Yathā uppanne ca paccaye sādiyiṃsu tathā uppannabhāvaṃ ajānantā. Athakho te bhikkhū bhagavato etamatthaṃ ārocesunti ādimhi pana ye uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu te ārocesunti veditabbā. Kacci pana vo bhikkhave bhūtanti pucchi. Te pana sabbepi bhūtaṃ bhagavāti paṭijāniṃsu. Ariyānaṃpi hi abbhantare bhūto uttarimanussadhammoti. Atha bhagavā ariyamissakattā moghapurisāti avatvā kathañhi nāma tumhe bhikkhaveti vatvā udarassa kāraṇāti ādimāha. Tattha yasmā ariyā aññesaṃ sutvā ayyo kira bhante sotāpannoti ādināThe Pali Atthakatha in Roman Character Volume 2 Page 304. http://84000.org/tipitaka/read/attha_page.php?book=2&page=304&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=6395&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=6395&pagebreak=1#p304
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]