ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 338.

Attano palibodhaṃ viya maññati yo tathārūpaṃ āpucchitvā gacchati
tassa anāpatti. Otāpento gacchatīti ātape otāpento
āgantvā uddharissāmīti gacchati. Evaṃ gacchato anāpatti.
Kenaci palibuddhaṃ hotīti senāsanaṃ kenaci upaddūtaṃ hotīti attho.
Sacepi hi vuḍḍhataro bhikkhu uṭṭhāpetvāva gaṇhāti sacepi yakkho
vā peto vā āgantvā nisīdati koci vā issaro āgantvā
gaṇhāti senāsanaṃ palibuddhaṃ hoti. Sīhabyagghādīsu vā pana taṃ
padesaṃ āgantvā ṭhitesupi senāsanaṃ palibuddhaṃ hotiyeva. Evaṃ
kenaci palibuddhena anuddharitvāpi gacchato anāpatti. Āpadāsūti
jīvitabrahmacariyantarāyesu. Sesaṃ uttānamevāti.
     Kaṭhinasamuṭṭhānaṃ kāyavācato kāyavācācittato ca samuṭṭhāti
kiriyākiriyaṃ nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ
vacīkammaṃ ticittaṃ tivedananti.
                Paṭhamasenāsanasikkhāpadaṃ catutthaṃ.
     {116} Dutiyasenāsanasikkhāpade. Bhisīti mañcakabhisī vā pīṭhakabhisī vā.
Cimilikādīni purimasikkhāpade vuttappakārāniyeva. Nisīdananti sadasaṃ
veditabbaṃ. Paccattharaṇanti pāvāro kojavoti ettakameva vuttaṃ.
Tiṇasanthāroti yesaṃ kesañci tiṇānaṃ santhāro. Esa nayo paṇṇasanthāre.
Parikkhepaṃ atikkāmentassāti ettha paṭhamapādaṃ atikkāmentassa
dukkaṭaṃ. Dutiyātikkame pācittiyaṃ. Aparikkhittassa upacāro nāma
senāsanato dve leḍḍupātā. Anāpucchaṃ vā gaccheyyāti ettha



The Pali Atthakatha in Roman Character Volume 2 Page 338. http://84000.org/tipitaka/read/attha_page.php?book=2&page=338&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=7117&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=7117&pagebreak=1#p338


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]