ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 351.

Pakkhipati ekāva āpatti. Ekekaṃ tiṇaṃ vā paṇṇaṃ vā
pakkhipantassa payoge payoge āpatti. Mattikāyapi aññesupi
kaṭṭhakaddamagomayādīsu eseva nayo. Idaṃ pana mahāudakaṃ sandhāya
na vuttaṃ. Yaṃ tiṇe vā mattikāya vā pakkhittāya pariyādānaṃ
gacchati āvilaṃ vā hoti yattha pāṇakā maranti tādisaṃ udakaṃ
sandhāya vuttanti veditabbaṃ. Sesamettha uttānamevāti. Tisamuṭṭhānaṃ
kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti kiriyā
saññāvimokkhaṃ sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ
tivedananti.
                   Sappāṇakasikkhāpadaṃ dasamaṃ
     samatto vaṇṇanākkamena senāsanavaggo dutiyo.
     {141-144} Bhikkhunīvaggassa paṭhamasikkhāpade. Lābhino hontīti ettha
na tesaṃ bhikkhuniyo denti na dāpenti. Mahākulehi pabbajitā pana
kuladhītaro attano santikaṃ āgatānaṃ ñātimanussānaṃ kuto ayye
ovādaṃ uddesaṃ paripucchaṃ labhathāti pucchantānaṃ asuko ca asuko ca
thero ovadatīti asītimahāsāvake uddisitvā kathānusārena tesaṃ
sīlasutācārajātigottādibhedaṃ vijjamānaguṇaṃ kathayanti. Evarūpā hi
vijjamānaguṇā kathetuṃ vaṭṭanti. Tato pasannacittā manussā
therānaṃ cīvarādibhedaṃ mahantaṃ lābhasakkāraṃ abhihariṃsu. Tena vuttaṃ
lābhino honti cīvara .pe. Parikkhāranti 1-. Bhikkhuniyo
upasaṅkamitvāti tesaṃ kira santike tāsu ekā bhikkhunīpi na āgacchati
@Footnote: 1. vi. mahāvibhaṅga. 2/265.



The Pali Atthakatha in Roman Character Volume 2 Page 351. http://84000.org/tipitaka/read/attha_page.php?book=2&page=351&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=7389&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=7389&pagebreak=1#p351


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]