บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 351.
Pakkhipati ekāva āpatti. Ekekaṃ tiṇaṃ vā paṇṇaṃ vā pakkhipantassa payoge payoge āpatti. Mattikāyapi aññesupi kaṭṭhakaddamagomayādīsu eseva nayo. Idaṃ pana mahāudakaṃ sandhāya na vuttaṃ. Yaṃ tiṇe vā mattikāya vā pakkhittāya pariyādānaṃ gacchati āvilaṃ vā hoti yattha pāṇakā maranti tādisaṃ udakaṃ sandhāya vuttanti veditabbaṃ. Sesamettha uttānamevāti. Tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Sappāṇakasikkhāpadaṃ dasamaṃ samatto vaṇṇanākkamena senāsanavaggo dutiyo. {141-144} Bhikkhunīvaggassa paṭhamasikkhāpade. Lābhino hontīti ettha na tesaṃ bhikkhuniyo denti na dāpenti. Mahākulehi pabbajitā pana kuladhītaro attano santikaṃ āgatānaṃ ñātimanussānaṃ kuto ayye ovādaṃ uddesaṃ paripucchaṃ labhathāti pucchantānaṃ asuko ca asuko ca thero ovadatīti asītimahāsāvake uddisitvā kathānusārena tesaṃ sīlasutācārajātigottādibhedaṃ vijjamānaguṇaṃ kathayanti. Evarūpā hi vijjamānaguṇā kathetuṃ vaṭṭanti. Tato pasannacittā manussā therānaṃ cīvarādibhedaṃ mahantaṃ lābhasakkāraṃ abhihariṃsu. Tena vuttaṃ lābhino honti cīvara .pe. Parikkhāranti 1-. Bhikkhuniyo upasaṅkamitvāti tesaṃ kira santike tāsu ekā bhikkhunīpi na āgacchati @Footnote: 1. vi. mahāvibhaṅga. 2/265.The Pali Atthakatha in Roman Character Volume 2 Page 351. http://84000.org/tipitaka/read/attha_page.php?book=2&page=351&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=7389&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=7389&pagebreak=1#p351
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]