![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 377.
![]() |
![]() |
Kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Cīvarasibbanasikkhāpadaṃ chaṭṭhaṃ. {181} Sattamasikkhāpade. Pacchā gacchantīnaṃ corā acchindiṃsūti pacchā gacchantīnaṃ pattacīvaraṃ corā hariṃsu. Dūsesunti tā bhikkhuniyo dūsayiṃsu sīlavināsaṃ pāpayiṃsūti attho. {182-183} Saṃvidhāyāti saṃvidahitvā gamanakāle saṃketaṃ katvāti attho. Kukkuṭasampādeti ettha yasmā gāmā nikkhamitvā kukkuṭo padasāva aññaṃ gāmaṃ gacchati ayaṃ kukakuṭasampādoti vuccati . Tatrāyaṃ vacanattho. Sampadanti etthāti sampādo. Ke sampadanti. Kukkuṭā. Kukkuṭānaṃ sampādo kukkuṭasampādo. Athavā sampādoti gamanaṃ. Kukkuṭānaṃ sampādo ettha atthīti kukkuṭasampādo. Kukkuṭasampāte itipi pāṭho. Tattha yassa gāmassa gehacchadanapiṭṭhito kukkuṭo uppatitvā aññassa gehacchadanapiṭṭhiyaṃ sampatati ayaṃ kukkuṭasampādoti vuccati. Vacanattho panettha vuttanayeneva veditabbo. Dvidhā vuttappakāropi cesa gāmo accāsanno hoti upacāro na labbhati. Yasmiṃ pana gāme paccūsasamaye vasantassa kukkuṭassa saddo anantare gāme suyyati tādisehi gāmehi saṃpuṇṇaraṭṭhe gāmantare gāmantare pācittiyanti aṭṭhakathāyaṃ vuttaṃ. Kiñcāpi vuttaṃ gāmantare gāmantare āpatti pācittiyassāti vacanato pana sacepi ratanamattantaro gāmo hoti yo tassa manussehiThe Pali Atthakatha in Roman Character Volume 2 Page 377. http://84000.org/tipitaka/read/attha_page.php?book=2&page=377&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=7946&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=7946&pagebreak=1#p377
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]