ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 377.

Kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ
vacīkammaṃ ticittaṃ tivedananti.
                  Cīvarasibbanasikkhāpadaṃ chaṭṭhaṃ.
     {181} Sattamasikkhāpade. Pacchā gacchantīnaṃ corā acchindiṃsūti
pacchā gacchantīnaṃ pattacīvaraṃ corā hariṃsu. Dūsesunti  tā
bhikkhuniyo dūsayiṃsu sīlavināsaṃ pāpayiṃsūti attho. {182-183} Saṃvidhāyāti
saṃvidahitvā gamanakāle saṃketaṃ katvāti attho. Kukkuṭasampādeti
ettha yasmā gāmā nikkhamitvā kukkuṭo padasāva aññaṃ gāmaṃ
gacchati ayaṃ kukakuṭasampādoti vuccati . Tatrāyaṃ vacanattho.
Sampadanti etthāti sampādo. Ke sampadanti. Kukkuṭā.
Kukkuṭānaṃ sampādo kukkuṭasampādo. Athavā sampādoti gamanaṃ.
Kukkuṭānaṃ sampādo ettha atthīti kukkuṭasampādo. Kukkuṭasampāte
itipi pāṭho. Tattha yassa gāmassa gehacchadanapiṭṭhito kukkuṭo
uppatitvā aññassa gehacchadanapiṭṭhiyaṃ sampatati ayaṃ kukkuṭasampādoti
vuccati. Vacanattho panettha vuttanayeneva veditabbo.
Dvidhā vuttappakāropi cesa gāmo accāsanno hoti upacāro
na labbhati. Yasmiṃ pana gāme paccūsasamaye vasantassa
kukkuṭassa saddo anantare gāme suyyati tādisehi gāmehi
saṃpuṇṇaraṭṭhe gāmantare gāmantare pācittiyanti aṭṭhakathāyaṃ vuttaṃ.
Kiñcāpi vuttaṃ gāmantare gāmantare āpatti pācittiyassāti vacanato
pana sacepi ratanamattantaro gāmo hoti yo tassa manussehi



The Pali Atthakatha in Roman Character Volume 2 Page 377. http://84000.org/tipitaka/read/attha_page.php?book=2&page=377&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=7946&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=7946&pagebreak=1#p377


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]