![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 381.
![]() |
![]() |
Tiṭṭhavisaṃketena pana nāvāvisaṃketena vā gacchantassa āpattiyeva. Sesaṃ paṭhamasikkhāpadasadisameva saddhiṃ samuṭṭhānādīhīti. Nāvābhiruhanasikkhāpadaṃ aṭṭhamaṃ. {192} Navamasikkhāpade. Mahānāge tiṭṭhamāneti bhummatthe upayogavacanaṃ. Mahānāgesu tiṭṭhamānesūti attho. Athavā mahānāge tiṭṭhamāne disvāti ayamettha pāṭhaseso daṭṭhabbo. Itarathā hi attho na yujjati. Antarākathāti avasānaṃ appatvā ārambhassa ca avasānassa ca vemajjhaṭṭhānaṃ pattakathā. Vippakatāti kayiramānā honti. Saccaṃ mahānāgā kho tayā gahapatīti aḍḍhacchikena olokayamānā there pavisante disvā tehi sutabhāvaṃ ñatvā evamāha. {194} Bhikkhunīparipācitanti bhikkhuniyā paripācitaṃ. Guṇappakāsanena nipphāditaṃ laddhabbaṃ katanti attho. Padabhājane panassa bhikkhuniñca tassā paripācanākārañca dassetuṃ bhikkhunī nāma ubhatosaṅghe upasampannā paripācitaṃ nāma pubbe adātukāmānanti ādi vuttaṃ. Pubbe gihisamārambhāti ettha pubbeti paṭhamaṃ samārambhāti samāraddhaṃ vuccati. Paṭiyāditassetaṃ adhivacanaṃ. Gihīnaṃ samārambho gihisamārambho. Bhikkhuniyā paripācanato paṭhamameva yaṃ gihīnaṃ paṭipādanabhattaṃ tato aññatra taṃ piṇḍapātaṃ ṭhapetvā aññaṃ bhuñjantassa āpatti. Taṃ pana bhuñjantassa anāpattīti vuttaṃ hoti. Padabhājane pana yasmā ñātakapavāritehi bhikkhussatthāya asamāraddhopi piṇḍapāto atthato samāraddhova hotiThe Pali Atthakatha in Roman Character Volume 2 Page 381. http://84000.org/tipitaka/read/attha_page.php?book=2&page=381&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=8030&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=8030&pagebreak=1#p381
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]