ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 384.

Dātunti upacchinditvā puna kalyāṇacitte uppanne dātuṃ ārabhanti
ekaṃ puna ekadivasaṃ bhuñjituṃ vaṭṭatīti mahāpaccariyaṃ vuttaṃ. {208} Anāpatti
gilānassāti gilānassa anuvasitvā bhuñjantassa anāpatti.
Gacchanto vāti yo gacchanto antarāmagge ekadivasaṃ gataṭṭhāne ca
ekadivasaṃ bhuñjati tassāpi anāpatti. Āgacchantepi eseva
nayo. Gantvā paccāgacchanto hi antarāmagge ekadivasaṃ
āgataṭṭhāne ca ekadivasaṃ bhuñjituṃ labhati. Gacchissāmīti bhuñjitvā
nikkhantassa nadī vā pūrati corādibhayaṃ vā hoti so nivattitvā
khemabhāvaṃ ñatvā gacchanto puna ekadivasaṃ bhuñjituṃ labhatīti sabbamidaṃ
mahāpaccariyādīsu vuttaṃ. Uddissa paññatto hotīti bhikkhūnaṃyeva
atthāya uddisitvā paññatto hoti. Na yāvadatthoti yāvadatthaṃ
paññatto na hoti thokaṃ thokaṃ labbhati. Tādisaṃ niccaṃpi
bhuñjituṃ vaṭṭati. Pañca bhojanāni ṭhapetvā sabbatthāti
yāgukhajjakaphalāphalādibhede sabbattha anāpatti. Yāguādīni hi niccaṃpi
bhuñjituṃ vaṭṭati. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ kāyato
ca kāyacittato ca samuṭṭhāti kiriyā nosaññāvimokkhaṃ acittakaṃ
paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti.
                 Āvasathapiṇḍasikkhāpadaṃ paṭhamaṃ.
     {209} Dutiyasikkhāpade. Parihīnalābhasakkāroti so kira ajātasattunā
rājānaṃ mārāpetvāpi abhimāre yojetvāpi ruhiruppādaṃ katvāpi
guḷhapaṭicchanno ahosi. Yadā pana divāyeva dhanapālakaṃ payojesi



The Pali Atthakatha in Roman Character Volume 2 Page 384. http://84000.org/tipitaka/read/attha_page.php?book=2&page=384&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=8093&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=8093&pagebreak=1#p384


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]