ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 392.

Pahiṇanti bhattasālāya bhattaṃ gaṇhāthāti na vaṭṭati. Ye pana
manussā piṇḍāya paviṭṭhe bhikkhū disvāva āsanasālaṃ sammajjitvā
tattha nisīdāpetvā bhojenti na te paṭikkhipitabbā. Ye pana
gāme bhikkhaṃ alabhitvā gāmato nikkhamante bhikkhū disvā bhante
bhattaṃ gaṇhāthāti vadanti te paṭikkhipitabbā. Na vā nivattitabbaṃ.
Sace nivattatha bhante bhattaṃ gaṇhāthāti vadanti nivattathāti
vuttapade nivattituṃ vaṭṭati. Nivattatha bhante ghare bhattaṃ
kataṃ gāme bhattaṃ katanti. Gehe ca gāme ca bhattaṃ nāma yassa
kassaci hotīti nivattituṃ vaṭṭati. Nivattatha bhattaṃ gaṇhāthāti
saṃbandhaṃ katvā vadanti nivattituṃ na vaṭṭati. Āsanasālato
piṇḍāya carituṃ nikkhamante disvā nisīdatha bhante bhattaṃ gaṇhāthāti
vuttepi eseva nayo.
     Niccabhattanti dhuvabhattaṃ vuccati. Niccabhattaṃ gaṇhāthāti
vadanti bahūnaṃpi ekato gahetuṃ vaṭṭati. Salākabhattādīsupi
eseva nayo. Sesamettha uttānameva.
     Eḷakalomasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ
paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti.
                  Gaṇabhojanasikkhāpadaṃ dutiyaṃ.
     {221} Tatiyasikkhāpade. Na kho idaṃ orakaṃ bhavissati yathā ime
manussā sakkaccaṃ bhattaṃ karontīti yena niyāmena ime manussā
sakkaccaṃ bhattaṃ karonti tena paññāyati idaṃ sāsanaṃ idaṃ vā



The Pali Atthakatha in Roman Character Volume 2 Page 392. http://84000.org/tipitaka/read/attha_page.php?book=2&page=392&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=8261&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=8261&pagebreak=1#p392


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]