ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 398.

Dve pattapūrā bhikkhusaṅghassa dātabbā. Sace dve gahitā ekaṃ
attano ṭhapetvā eko saṅghassa dātabbo. Yathāmittaṃ pana
dātuṃ na labbhati. Yena eko gahito na tena kiñci akāmā
dātabbaṃ yathāruciṃ kātabbaṃ. {235} Gamane paṭippassaddheti antarāmagge
upaddavaṃ vā disvā anatthikatāya vā mayaṃ idāni na pesissāma
na gamissāmāti evaṃ gamane paṭippassaddhe upacchinne. Ñātakānaṃ
pavāritānanti etesaṃ bahuṃpi dentānaṃ paṭiggaṇhantassa anāpatti.
Aṭṭhakathāsu pana tesaṃpi pātheyyapahiṇatthāya paṭiyattato pamāṇameva
vaṭṭatīti vuttaṃ. Sesaṃ uttānameva. Chassamuṭṭhānaṃ kiriyā
nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ
ticittaṃ tivedananti.
                 Kāṇamātāsikkhāpadaṃ catutthaṃ.
     {236} Pañcamasikkhāpade. Bhikkhū bhuttāvī pavāritāti brāhmaṇena
gaṇhātha bhante yāva icchathāti evaṃ yāvadatthappavāraṇāya sayaṃ ca
alaṃ āvuso thokaṃ thokaṃ dehīti evaṃ paṭikkhepappavāraṇāya
pavāritā. Paṭivissaketi sāmantagharavāsike. {237} Kākoravasaddanti
kākānaṃ oravasaddaṃ sannipatitvā viravantānaṃ saddaṃ. Alametaṃ
sabbanti ettha tikāraṃ avatvāva alametaṃ sabbaṃ ettakaṃ vattuṃ
vaṭṭati. {238-239} Bhuttāvīti bhuttavā. Tattha ca yasmā yena ekaṃpi
siṭṭhaṃ saṅkhāditvā vā asaṅkhāditvā vā ajjhoharitaṃ hoti so
bhuttāvīti saṅkhyaṃ gacchati. Tenassa padabhājane bhuttāvī nāma



The Pali Atthakatha in Roman Character Volume 2 Page 398. http://84000.org/tipitaka/read/attha_page.php?book=2&page=398&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=8387&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=8387&pagebreak=1#p398


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]