ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 413.

Āsādanaṃ codanaṃ maṅkukaraṇabhāvaṃ apekkhamāno. Paṭiggaṇhāti
āpatti dukkaṭassāti yassa abhihaṭaṃ tasmiṃ paṭiggaṇhante
abhihārakassa dukkaṭaṃ. Itarassa pana sabbo āpattibhedo
paṭhamasikkhāpade vutto. Imasmiṃ pana sikkhāpade sabbā āpattiyo
abhihārakasseva veditabbā. Sesaṃ paṭhamasikkhāpade vuttanayattā
pākaṭameva. Tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato
ca samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ paṇṇattivajjaṃ
kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti.
                Dutiyappavāraṇāsikkhāpadaṃ chaṭṭhaṃ.
     {247} Sattamasikkhāpade. Giraggasamajjoti girimhi aggasamajjo
girassa vā aggappadese samajjo. So kira sattame divase
bhavissatīti nagare ghosanā kariyati. Nagarassa bahiddhā same
bhūmibhāge pabbatacchāyāyaṃ mahājanakāyo sannipati. Anekappakārāni
naṭanāṭakāni pavattanti. Tesaṃ dassanatthaṃ mañcātimañce bandhanti.
Sattarasavaggiyā appaññatte sikkhāpade daharāva upasampannā.
Te nāṭakāni āvuso passissāmāti tattha agamaṃsu. Atha nesaṃ
ñātakā amhākaṃ ayyā āgatāti tuṭṭhacittā nahāpetvā
vilimpitvā bhojetvā aññaṃpi pūvakhādanīyādiṃ hatthe adaṃsu. Te
sandhāya vuttaṃ manussā sattarasavaggiye bhikkhū passitvāti ādi.
     {248-249} Vikāleti vigate kāle. Kāloti bhikkhūnaṃ bhojanakālo adhippeto.
So ca sabbantimena paricchedena majjhantiko tasmiṃ vītivatteti



The Pali Atthakatha in Roman Character Volume 2 Page 413. http://84000.org/tipitaka/read/attha_page.php?book=2&page=413&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=8703&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=8703&pagebreak=1#p413


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]