![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 413.
![]() |
![]() |
Āsādanaṃ codanaṃ maṅkukaraṇabhāvaṃ apekkhamāno. Paṭiggaṇhāti āpatti dukkaṭassāti yassa abhihaṭaṃ tasmiṃ paṭiggaṇhante abhihārakassa dukkaṭaṃ. Itarassa pana sabbo āpattibhedo paṭhamasikkhāpade vutto. Imasmiṃ pana sikkhāpade sabbā āpattiyo abhihārakasseva veditabbā. Sesaṃ paṭhamasikkhāpade vuttanayattā pākaṭameva. Tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti. Dutiyappavāraṇāsikkhāpadaṃ chaṭṭhaṃ. {247} Sattamasikkhāpade. Giraggasamajjoti girimhi aggasamajjo girassa vā aggappadese samajjo. So kira sattame divase bhavissatīti nagare ghosanā kariyati. Nagarassa bahiddhā same bhūmibhāge pabbatacchāyāyaṃ mahājanakāyo sannipati. Anekappakārāni naṭanāṭakāni pavattanti. Tesaṃ dassanatthaṃ mañcātimañce bandhanti. Sattarasavaggiyā appaññatte sikkhāpade daharāva upasampannā. Te nāṭakāni āvuso passissāmāti tattha agamaṃsu. Atha nesaṃ ñātakā amhākaṃ ayyā āgatāti tuṭṭhacittā nahāpetvā vilimpitvā bhojetvā aññaṃpi pūvakhādanīyādiṃ hatthe adaṃsu. Te sandhāya vuttaṃ manussā sattarasavaggiye bhikkhū passitvāti ādi. {248-249} Vikāleti vigate kāle. Kāloti bhikkhūnaṃ bhojanakālo adhippeto. So ca sabbantimena paricchedena majjhantiko tasmiṃ vītivattetiThe Pali Atthakatha in Roman Character Volume 2 Page 413. http://84000.org/tipitaka/read/attha_page.php?book=2&page=413&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=8703&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=8703&pagebreak=1#p413
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]