ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 420.

Atthi jatūni bhesajjānīti 1- evaṃ pāliyaṃ vuttaniyyāsā yāvajīvikā.
Tattha yevāpanakavasena saṅgahitānaṃ kaṇṇikāraniyyāso ambaniyyāsoti
evaṃ nāmavasena na sakkā pariyantaṃ dassetuṃ.
     Evaṃ imesu mūlakhādanīyādīsu yaṅkiñci yāvakālikaṃ sabbaṃpi
imasmiṃ atthe avasesaṃ khādanīyaṃ nāmāti saṅgahitaṃ. Bhojanīyaṃ nāma
pañca bhojanānītiādimhi yaṃ vattabbaṃ taṃ vuttameva. Khādissāmi
bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassāti yo bhikkhu vikāle
etaṃ khādanīyaṃ bhojanīyaṃ ca paṭiggaṇhāti tassa paṭiggahaṇe tāva
āpatti dukkaṭassa. Sesamettha uttānameva.
     Eḷakalomasamuṭṭhānaṃ kāyato ca kāyacittato ca samuṭṭhāti
kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ
tivedananti.
                 Vikālabhojanasikkhāpadaṃ sattamaṃ.
     {252} Aṭṭhamasikkhāpade. Veḷaṭṭhasīso nāma jaṭilasahassassa abbhantaro
mahāthero. Araññe viharatīti jetavanassa avidūre padhānaghare
ekasmiṃ āvāse vasati. Sukkhakūranti asūpabyañjanaṃ odanaṃ. So
kira antogāme bhuñjitvā pacchā piṇḍāya caritvā tādisaṃ odanaṃ
āharati. Tañcakho appicchatāya na paccayagiddhatāya. Thero
kira sattāhaṃ nirodhasamāpattiyā vītināmetvā samāpattito vuṭṭhāya
taṃ piṇḍapātaṃ udakena temetvā bhuñjati. Tato puna sattāhaṃ
samāpattiyā nisīdati. Evaṃ dvepi tīṇipi cattāripi sattāhāni
@Footnote: 1. vi. mahāvagga. 5/43.



The Pali Atthakatha in Roman Character Volume 2 Page 420. http://84000.org/tipitaka/read/attha_page.php?book=2&page=420&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=8857&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=8857&pagebreak=1#p420


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]