![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 423.
![]() |
![]() |
Sappiādi pañcavidhaṃ bhesajjaṃ sattāhaṃ nidhetabbato sattāhaṃ kālo assāti sattāhakālikaṃ ṭhapetvā udakaṃ avasesaṃ sabbaṃpi yāvajīvaṃ pariharitvā sati paccaye paribhuñjitabbato yāvajīvikanti vuccati. Tattha aruṇodaye paṭiggahitaṃ yāvakālikaṃ satakkhattumpi nidahitvā yāva kālo nātikkamati tāva yāmakālikaṃ ekaṃ ahorattaṃ sattāhakālikaṃ sattarattaṃ itaraṃ sati paccaye yāvajīvaṃpi bhuñjantassa anāpatti. Sesamettha uttānameva. Aṭṭhakathāsu pana imasmiṃ ṭhāne pānakathā kappiyānulomakathā kappati nu kho yāvakālikena yāmakālikanti ādikathā ca kappiyabhūmikathā ca vitthāritā. Taṃ mayaṃ āgataṭṭhāneyeva kathayissāma. Eḷakalomasamuṭṭhānaṃ kāyato ca kāyacittato ca samuṭṭhāti kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti. Sannidhikārakasikkhāpadaṃ aṭṭhamaṃ. {257} Navamasikkhāpade. Paṇītabhojanānīti uttamabhojanāni. Kassa sampannaṃ na manāpanti sampattiyuttaṃ kassa na piyaṃ. Sādūti surasaṃ. {259} Yo pana bhikkhu evarūpāni paṇītabhojanāni agilāno attano atthāya viññāpetvā bhuñjeyyāti ettha suddhāni sappiādīni viññāpetvā bhuñjanto pācittiyaṃ nāpajjati. Sekhiyesu sūpodanaviññattidukkaṭaṃ āpajjati. Odanasaṃsaṭṭhāni pana viññāpetvā bhuñjanto pācittiyaṃ āpajjatīti veditabbo. Ayaṃ kirettha adhippāyo. Teneva ca paṇītānīti avatvā paṇītabhojanānītiThe Pali Atthakatha in Roman Character Volume 2 Page 423. http://84000.org/tipitaka/read/attha_page.php?book=2&page=423&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=8921&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=8921&pagebreak=1#p423
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]