ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 426.

Bhesajjatthāya pañca bhesajjāni viññāpeti mahānāmasikkhāpadena
kāretabbo. Nava paṇītabhojanāni viññāpento pana iminā
sikkhāpadena kāretabbo. Bhikkhunīnaṃ pana etāni pāṭidesanīyavatthūni honti.
Sūpodanaviññattiyaṃ ubhayesaṃpi sekhapaṇṇattidukkaṭameva. Sesamettha
uttānameva. Catussamuṭṭhānaṃ kāyato ca kāyavācato ca kāyacittato
ca kāyavācācittato ca samuṭṭhāti kiriyā nosaññāvimokkhaṃ
acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                  Paṇītabhojanasikkhāpadaṃ navamaṃ.
     {263} Dasamasikkhāpade. Catūsu paccayesu antamaso dantakaṭṭhaṃpi
sabbaṃ paṃsukūlameva assāti sabbapaṃsukūliko. So kira susāne
chaḍḍitabhājanameva pattaṃ katvā tattha chaḍḍitacolakeheva cīvaraṃ katvā
tattha chaḍḍitamañcapīṭhakāniyeva gahetvā paribhuñjati. Ayyavosāṭitakānīti
ettha ayyāti vuccanti kālakatā pitipitāmahā. Vosāṭitakāni
vuccanti tesaṃ atthāya susānādīsu chaḍḍitakāni khādanīyabhojanīyāni.
Manussā kira kālakate ñātake uddissa yantesaṃ sajīvakāle piyaṃ hoti
taṃ etesu susānādīsu piṇḍapiṇḍaṃ katvā ñātakā no paribhuñjantūti
ṭhapenti. So bhikkhu taṃ gahetvā bhuñjati aññaṃ paṇītaṃpi
diyyamānaṃ na icchati. Tena vuttaṃ susānepi rukkhamūlepi ummārepi
ayyavosāṭitakāni sāmaṃ gahetvā paribhuñjatīti. Theroti thiro
ghanabaddho. Vaddharoti thūlo 1-. Thūlo ca ghanasarīro cāyaṃ bhikkhūti
@Footnote: 1. vadharoti ghātakoti amhākaṃ mati. pāliyaṃ vadharoti dissati.



The Pali Atthakatha in Roman Character Volume 2 Page 426. http://84000.org/tipitaka/read/attha_page.php?book=2&page=426&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=8985&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=8985&pagebreak=1#p426


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]