![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 426.
![]() |
![]() |
Bhesajjatthāya pañca bhesajjāni viññāpeti mahānāmasikkhāpadena kāretabbo. Nava paṇītabhojanāni viññāpento pana iminā sikkhāpadena kāretabbo. Bhikkhunīnaṃ pana etāni pāṭidesanīyavatthūni honti. Sūpodanaviññattiyaṃ ubhayesaṃpi sekhapaṇṇattidukkaṭameva. Sesamettha uttānameva. Catussamuṭṭhānaṃ kāyato ca kāyavācato ca kāyacittato ca kāyavācācittato ca samuṭṭhāti kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Paṇītabhojanasikkhāpadaṃ navamaṃ. {263} Dasamasikkhāpade. Catūsu paccayesu antamaso dantakaṭṭhaṃpi sabbaṃ paṃsukūlameva assāti sabbapaṃsukūliko. So kira susāne chaḍḍitabhājanameva pattaṃ katvā tattha chaḍḍitacolakeheva cīvaraṃ katvā tattha chaḍḍitamañcapīṭhakāniyeva gahetvā paribhuñjati. Ayyavosāṭitakānīti ettha ayyāti vuccanti kālakatā pitipitāmahā. Vosāṭitakāni vuccanti tesaṃ atthāya susānādīsu chaḍḍitakāni khādanīyabhojanīyāni. Manussā kira kālakate ñātake uddissa yantesaṃ sajīvakāle piyaṃ hoti taṃ etesu susānādīsu piṇḍapiṇḍaṃ katvā ñātakā no paribhuñjantūti ṭhapenti. So bhikkhu taṃ gahetvā bhuñjati aññaṃ paṇītaṃpi diyyamānaṃ na icchati. Tena vuttaṃ susānepi rukkhamūlepi ummārepi ayyavosāṭitakāni sāmaṃ gahetvā paribhuñjatīti. Theroti thiro ghanabaddho. Vaddharoti thūlo 1-. Thūlo ca ghanasarīro cāyaṃ bhikkhūti @Footnote: 1. vadharoti ghātakoti amhākaṃ mati. pāliyaṃ vadharoti dissati.The Pali Atthakatha in Roman Character Volume 2 Page 426. http://84000.org/tipitaka/read/attha_page.php?book=2&page=426&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=8985&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=8985&pagebreak=1#p426
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]