ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 444.

Vaṭṭati. Sesamettha uttānameva.
     Eḷakalomasamuṭṭhānaṃ kāyato ca kāyacittato ca samuṭṭhāti
kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ
tivedananti.
                  Dantapoṇasikkhāpadaṃ dasamaṃ.
         Samatto vaṇṇanākkamena bhojanavaggo catuttho.
     {269} Acelakavaggassa paṭhamasikkhāpade. Parivesananti parivisanaṭṭhānaṃ.
Paribbājakasamāpannoti pabbajjaṃ samāpanno. Deti āpatti
pācittiyassāti samatittikaṃ yāgubhattaṃ ekappayogena deti ekaṃ
pācitciyaṃ. Avacchinditvā avacchinditvā deti payoge payoge
pācittiyaṃ. Eseva nayo pūvabhattādīsu. Titthiye atitthiyasaññīti
mātā vā pitā vā titthiyesu pabbajanti tesaṃ mātāpitusaññāya
dentassāpi pācittiyameva hoti. Dāpetīti anupasampannena
dāpeti. {273} Upanikkhipitvā detīti tathārūpe bhājane ṭhapetvā taṃ
bhājanaṃ tesaṃ santike bhūmiyaṃ nikkhipitvā deti tesaṃ vā bhājanaṃ
nikkhipāpetvā tattha deti. Pattaṃ ādhārake vā bhūmiyaṃ vā
ṭhapetvāpi ito gaṇhāthāti vattuṃ vaṭṭati. Sace titthiyo vadati
mayhaṃ nāma idaṃ santakaṃ idha naṃ ākīrathāti ākīritabbaṃ. Tassa
santakattā sahatthā dānaṃ nāma na hoti. Sesamettha uttānameva.
     Eḷakalomasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ
kāyakammaṃ ticittaṃ tivedananti.
                   Acelakasikkhāpadaṃ paṭhamaṃ.



The Pali Atthakatha in Roman Character Volume 2 Page 444. http://84000.org/tipitaka/read/attha_page.php?book=2&page=444&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=9364&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=9364&pagebreak=1#p444


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]