![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 446.
![]() |
![]() |
Samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ tivedananti. Uyyojanasikkhāpadaṃ dutiyaṃ. {279} Tatiyasikkhāpade. Sayanīghareti sayanaghare. Yato ayyassa bhikkhā dinnāti yasmā bhikkhā dinnā. Yaṃ āgatena laddhabbaṃ taṃ vo laddhaṃ gacchathāti adhippāyo. Pariyuṭṭhitoti rāgāpariyuṭṭhito methunādhippāyoti attho. {280} Sabhojaneti saha ubhohi janehi sabhojanaṃ. Tasmiṃ sabhojane. Athavā sabhojaneti sabhoge. Rāgapariyuṭṭhitassa purisassa hi itthī bhogā itthiyā ca puriso. Tenevassa padabhājane itthī ceva hoti puriso cātiādi vuttaṃ. Mahallake ghareti mahallake sayanīghare. Piṭṭhisaṅghāṭassa hatthapāsaṃ vijahitvāti tassa sayanīghare gabbhassa yo piṭṭhisaṅghāṭo tassa hatthapāsaṃ vijahitvā antosayanassa āsanne ṭhāne nisīdatīti attho. Īdisaṃ ca sayanīgharaṃ mahācatussālādīsu hoti. Piṭṭhivaṃsaṃ atikkamitvāti iminā majjhātikkamaṃ dasseti. Tasmā yathā vā tathā vā katassa khuddakassa sayanīgharassa majjhātikkame āpatti veditabbā. Sesamettha uttānameva. Paṭhamapārājikasamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ akusalacittaṃ dvivedananti. Sabhojanasikkhāpadaṃ tatiyaṃ. {284} Catutthapañcamasikkhāpadesu yaṃ vattabbaṃ siyā taṃ sabbaṃ aniyatadvaye vuttanayameva. Yathā ca sabhojanasikkhāpadaṃ evametānipiThe Pali Atthakatha in Roman Character Volume 2 Page 446. http://84000.org/tipitaka/read/attha_page.php?book=2&page=446&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=9407&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=9407&pagebreak=1#p446
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]