![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 447.
![]() |
![]() |
Paṭhamapārājikasamuṭṭhānānevāti. {294} Chaṭṭhasikkhāpade. Dethāvuso bhattanti ettha taṃ kira bhattaṃ abhihaṭaṃ ahosi tasmā evamāhaṃsu. Anabhihaṭe pana evaṃ vattuṃ na labbhati payuttavācā hoti. {295} Tenahi bhikkhave paṭiggahetvā nikkhipathāti idaṃ pana bhagavā kulassa saddhānurakkhaṇatthāya āha. Yadi hi bhagavā bhājetvā khādathāti vadeyya manussānaṃ pasādaññathattaṃ siyā. Ussādayitthāti paṭiharīyittha. Gharaṃyeva naṃ gahetvā agamaṃsūti vuttaṃ hoti. {298} Santaṃ bhikkhunti ettha kittāvatā santo hoti kittāvatā asanto. Antovihāre yatthaṃ ṭhitassa kulāni payirupāsanacittaṃ uppannaṃ hoti tato paṭṭhāya yaṃ passe vā abhimukhe vā passati yassa sakkā hoti pakativacanena ārocetuṃ ayaṃ santo nāma. Itocītoca pariyesitvā ārocanakiccaṃ pana natthi. Yo hi evaṃ pariyesitabbo so asantoyeva. Apica antoupacārasīmāyaṃ bhikkhuṃ disvā āpucchissāmīti gantvā tattha yaṃ passati so āpucchitabbo. No ce passati asantaṃ bhikkhuṃ anāpucchā paviṭṭho nāma hoti. {302} Antarārāmanti antogāme vihāro hoti taṃ gacchati. Bhattiyagharanti nimantitagharaṃ vā salākabhattādidāyakānaṃ vā gharaṃ. Āpadāsūti jīvitabrahmacariyantarāyesu sati gantuṃ vaṭṭati. Sesamettha uttānameva. Kaṭhinasamuṭṭhānaṃ kāyavācato kāyavācācittato ca samuṭṭhāti kiriyākiriyaṃ nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃThe Pali Atthakatha in Roman Character Volume 2 Page 447. http://84000.org/tipitaka/read/attha_page.php?book=2&page=447&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=9428&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=9428&pagebreak=1#p447
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]