![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 449.
![]() |
![]() |
Ārohakā ekekapādarakkhakā dve dveti evaṃ dvādasapuriso hoti. Tipuriso assoti eko ārohako dve pādarakkhakāti evaṃ tipuriso hoti. Catuppuriso rathoti eko sārathi eko yodho dve āṇirakkhakāti evaṃ catuppuriso hoti. Cattāro purisā sarahatthāti āvudhahatthā cattāro purisāti. Ayaṃ pacchimakoṭiyā caturaṅgasamannāgatā senā nāma. Īdisaṃ senaṃ dassanāya gacchato pade pade dukkaṭaṃ. Dassanūpacāraṃ vijahitvāti kenaci antaritā vā ninnaṃ oruḷhā vā na dissati idha ṭhatvā na sakkā daṭṭhunti aññaṃ ṭhānaṃ gantvā passato payoge payoge pācittiyanti attho. {315} Ekamekanti hatthīādīsu catūsu aṅgesu ekamekaṃ antamaso ekapurisāruḷhakahatthiṃpi ekaṃpi sarahatthaṃ purisaṃ. Anuyyuttā nāma rājā uyyānaṃ vā nadiṃ vā gacchati evaṃ anuyyuttā hoti. {316} Āpadāsūti jīvitabrahmacariyantarāyesu sati ettha gato muccissāmīti gacchato anāpatti. Sesamettha uttānameva. Eḷakalomasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ lokavajjaṃ kāyakammaṃ akusalacittaṃ tivedananti. Uyyuttasikkhāpadaṃ aṭṭhamaṃ. {319} Navame. Atthaṅgate suriye senāya vasatīti tiṭṭhatu vā nisīdatu vā sayatu vā sacepi ākāse iddhiyā kañci iriyāpathaṃ kappeti pācittiyameva. Senā vā paṭisenāya ruddhā hotīti yathā sañcāro chijjati evaṃ ruddhā hoti. Palibuddhoti verikena vāThe Pali Atthakatha in Roman Character Volume 2 Page 449. http://84000.org/tipitaka/read/attha_page.php?book=2&page=449&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=9470&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=9470&pagebreak=1#p449
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]