ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 453.

Tīre ussādento vā nāvāya kīḷati dukkaṭaṃ. Hatthena vāti
ādīsupi payoge payoge dukkaṭaṃ. Keci hatthena udake khittāya
kaṭhalāya patanuppatanavāresu dukkaṭanti vadanti taṃ na gahetabbaṃ.
Tattha hi ekappayogattā ekameva dukkaṭaṃ. Apica uparigopphake
vuttāni ummujjanādīni ṭhapetvā aññena yenakenaci ākārena
udakaṃ otaritvā vā anotaritvā vā yattha katthaci ṭhitaṃ udakaṃ
antamaso binduṃ gahetvā khipanakīḷāyapi kīḷantassa dukkaṭameva.
Atthajotakaṃ pana akkharaṃ likhituṃ vaṭṭati. Ayamettha vinicchayo.
Sesamettha uttānameva. Paṭhamapārājikasamuṭṭhānaṃ kiriyā
saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ akusalacittaṃ tivedananti.
                  Hassadhammasikkhāpadaṃ tatiyaṃ.
     {342} Catutthasikkhāpade. Kathāyaṃ nasseyyāti kathaṃ ayaṃ dhammo tanti
paveṇi nasseyya. Taṃ vā na sikkhitukāmoti yena paññattena
vuccati taṃ paññattaṃ na sikkhitukāmo. Appaññattenāti sutte
vā abhidhamme vā āgatena. {344} Evaṃ amhākaṃ ācariyānaṃ uggahoti
ettha gārayho ācariyuggaho na gahetabbo. Paveṇiyā āgato
ācariyuggahova gahetabbo. Kurundiyaṃ lokavajje ācariyuggaho na
vaṭṭati paṇṇattivajje pana vaṭṭatīti vuttaṃ. Mahāpaccariyaṃ suttaṃ
suttānulomaṃ ca uggahitakānaṃyeva ācariyānaṃ uggaho pamāṇaṃ
ajānantānaṃ kathā appamāṇanti vuttaṃ. Taṃ sabbaṃ paveṇiyā
āgate samodhānaṃ gacchati. Sesaṃ uttānameva. Tisamuṭṭhānaṃ



The Pali Atthakatha in Roman Character Volume 2 Page 453. http://84000.org/tipitaka/read/attha_page.php?book=2&page=453&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=9554&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=9554&pagebreak=1#p453


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]