ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 454.

Kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti kiriyā
saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ
dukkhavedananti.
                  Anādariyasikkhāpadaṃ catutthaṃ.
     {345} Pañcamasikkhāpade rūpūpahārādayo manussaviggahe vuttanayeneva
veditabbā. Sesaṃ uttānameva. Samuṭṭhānādīni anādariyasadisānevāti.
                  Bhiṃsāpanasikkhāpadaṃ pañcamaṃ.
     {350} Chaṭṭhasikkhāpade. Bhaggāti janapadassetaṃ nāmaṃ. Suṃsumāragīranti
nagarassa nāmaṃ. Bhesakalāvananti tannissitavanassa nāmaṃ.
Taṃ pana migānaṃ phāsuvihāratthāya dinnattā migadāyāti vuccati.
Samādahitvāti jāletvā. Paripātesīti anubandhi. {354-355} Sayaṃ samādahatīti
ettha jotiṃ samādahitukāmatāya araṇīsaṇṭhapanato paṭṭhāya yāva
jālā na uṭṭhahati tāva sabbapayogesu dukkaṭaṃ. {352} Padīpepīti
padīpujjalanepi. Jotikepīti pattapacanasedakammādīsu jotikaraṇe.
Tathārūpapaccayāti padīpādipaccayā. Paṭilātaṃ ukkhipatīti ḍayhamānaṃ
alātaṃ patati taṃ ukkhipati puna yathāṭhāne ṭhapetīti attho. Evaṃ
avijjhātaṃ ukkhipitvā pakkhipantasseva dukkaṭaṃ. Vijjhātaṃ pana
jālāpentassa pācittiyameva. {356} Tathārūpapaccayāti ṭhapetvā padīpādīni
aññenapi tathārūpena paccayena samādahantassa anāpatti.
Āpadāsūti sappadaṭṭhacoraruddhabāḷamigaamanussehi upaddavo hoti



The Pali Atthakatha in Roman Character Volume 2 Page 454. http://84000.org/tipitaka/read/attha_page.php?book=2&page=454&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=9575&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=9575&pagebreak=1#p454


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]