ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 456.

Mahāpaccariyaṃ pana ayamalaṃ lohamalaṃ etaṃ kaṃsanīlaṃ nāmāti vuttaṃ.
Palāsanīlanti yo koci nīlavaṇṇo paṇṇakaraso. Dubbaṇṇakaraṇaṃ
ādātabbanti etaṃ kappabinduṃ sandhāya vuttaṃ. Na nīlādīhi
sakalacīvarassa dubbaṇṇakaraṇaṃ. Tañca pana kappaṃ ādiyantena cīvaraṃ
rajitvā catūsu vā koṇesu tīsu vā dvīsu vā ekasmiṃ vā koṇe
morassa akkhimaṇḍalamattaṃ vā maṅkuṇapiṭṭhimattaṃ vā ādātabbaṃ.
Mahāpaccariyaṃ paṭe vā gaṇṭhiyaṃ vā na vaṭṭatīti vuttaṃ.
Mahāaṭṭhakathāyaṃ pana vaṭṭatiyevāti vuttaṃ. Pālikappakaṇṇikakappādayo
pana sabbattha paṭisiddhā tasmā ṭhapetvā ekaṃ vaṭṭabinduṃ
aññena kenacipi vikārena kappo na kātabbo. {371} Aggaḷeti
ādīsu etāni aggaḷādīni kappakatacīvare pacchā āropetvā
kappakaraṇakiccaṃ natthi. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ
kiriyākiriyaṃ nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ
ticittaṃ tivedananti.
                 Dubbaṇṇakaraṇasikkhāpadaṃ aṭṭhamaṃ.
     {374} Navamasikkhāpade. Tassa vā adinnanti cīvarassāmikassa
paribhuñjāhi vā vissajjehi vā yathāpaccayaṃ vā karohīti evaṃ vatvā
adinnaṃ. Tassa vā avissāsentoti yena 1- vinayakammaṃ kataṃ tassa
avissāsena vā. Tena pana dinnena 2- vā tassa vissāsena vā
paribhuñjantassa anāpatti. Sesamettha tiṃsakakaṇḍavaṇṇanāyaṃ
@Footnote: 1. karaṇavacanaṃ daṭṭhabbaṃ. sampadānavacanaṃ suṭṭhu pākaṭaṃ hoti. 2. dinnaṃ.



The Pali Atthakatha in Roman Character Volume 2 Page 456. http://84000.org/tipitaka/read/attha_page.php?book=2&page=456&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=9616&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=9616&pagebreak=1#p456


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]