ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 459.

     Sesamettha uttānameva. Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ
sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
Ettha ca paṭaṅgapāṇakānaṃ patanaṃ ñatvāpi suddhacittatāya dīpujjalane
viya sappāṇakabhāvaṃ ñatvāpi udakasaññāya paribhuñjitabbato
paṇṇattivajjatā veditabbāti.
                  Sappāṇakasikkhāpadaṃ dutiyaṃ.
     {392} Tatiyasikkhāpade. Ukkoṭentīti tassa tassa bhikkhuno santikaṃ
gantvā akataṃ kammantiādīni vadantā uccālenti yathāpatiṭṭhitabhāvena
patiṭṭhātuṃ na denti. {393} Yathādhammanti yo yassa adhikaraṇassa
vūpasamanāya dhammo vutto teneva dhammenāti attho.
Nīhaṭādhikaraṇanti nīhaṭaṃ adhikaraṇaṃ satthārā vuttadhammeneva vūpasamitaṃ
adhikaraṇanti attho. {395} Dhammakamme dhammakammasaññīti yena kammena
taṃ adhikaraṇaṃ vūpasamitaṃ tañce dhammakammaṃ hoti tasmiṃ dhammakamme
ayaṃpi dhammakammasaññī hutvā yadi ukkoṭeti pācittiyaṃ
āpajjatīti attho. Etena nayena sesapadānipi veditabbāni.
Ayamettha saṅkhepo. Vitthāro pana imesaṃ catunnaṃ adhikaraṇānaṃ
kati ukkoṭanātiādinā 1- nayena parivāre vutto. Aṭṭhakathāsu taṃ
sabbaṃ āharitvā tassevattho vaṇṇito. Mayaṃ pana naṃ tattheva
vaṇṇayissāma. Idha āharitvā vaṇṇiyamāne hi suṭṭhutaraṃ
sammoho bhaveyyāti na taṃ vaṇṇayimhā. Sesamettha uttānameva.
@Footnote: 1. vi. parivāra. 8/372.



The Pali Atthakatha in Roman Character Volume 2 Page 459. http://84000.org/tipitaka/read/attha_page.php?book=2&page=459&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=9678&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=9678&pagebreak=1#p459


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]