ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 460.

Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ
vacīkammaṃ akusalacittaṃ dukkhavedananti.
                  Ukkoṭanasikkhāpadaṃ tatiyaṃ.
     {399} Catutthasikkhāpade. Duṭṭhullā nāma āpattīti ettha
cattāri pārājikāni atthuddhāravasena dassitāni saṅghādisesāpatti
pana adhippetā. Taṃ chādentassa pācittiyaṃ. Dhuraṃ nikkhittamatteti
dhure nikkhittamatte. Sacepi dhuraṃ nikkhipitvā pacchā āroceti
na rakkhati. Dhuraṃ nikkhittamatteyeva pācittiyanti vuttaṃ hoti. Sace
pana evaṃ dhuraṃ nikkhipitvā paṭicchādanatthameva aññassa āroceti
sopi aññassāti etenūpāyena samaṇasataṃpi samaṇasahassaṃpi āpattiṃ
āpajjatiyeva yāva koṭi na chijjati. Kadā pana koṭi
chijjatīti. Mahāsumatthero tāva vadati āpattiṃ āpanno ekassa
āroceti so paṭinivattitvā tasseva āroceti evaṃ koṭi
chijjatīti. Mahāpadumatthero panāha ayaṃ hi vatthupuggaloyeva
āpattiṃ āpanno pana ekassa bhikkhuno āroceti ayaṃ aññassa
āroceti so paṭinivattitvā yenassa ārocitaṃ tasseva
āroceti evaṃ tatiyena puggalena dutiyassa ārocite koṭi chinnā
hotīti. {400} Aduṭṭhullaṃ āpattinti avasese pañcāpattikkhandhe.
Anupasampannassa duṭṭhullaṃ vā aduṭṭhullaṃ vā ajjhācāranti ettha
anupasampannassa sukkavisaṭṭhi ca kāyasaṃsaggo cāti ayaṃ duṭṭhullaajjhācāro
nāma. Sesamettha uttānamevāti. Dhuranikkhepasamuṭṭhānaṃ



The Pali Atthakatha in Roman Character Volume 2 Page 460. http://84000.org/tipitaka/read/attha_page.php?book=2&page=460&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=9699&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=9699&pagebreak=1#p460


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]