![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 463.
![]() |
![]() |
Sūpasampanno. Sopi ca yāva na jānāti tāvassa neva saggantarāyo na mokkhantarāyo. Ñatvā pana puna upasampajjitabbaṃ. Sesaṃ uttānamevāti. Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Ūnavīsativassasikkhāpadaṃ pañcamaṃ. {407} Chaṭṭhasikkhāpade. Paṭiyālokanti suriyālokassa paṭimukhaṃ pacchimadisanti attho. Kammikāti suṅkaṭṭhāne kammikā. {409} Rājānaṃ vā theyyaṃ gacchantīti rājānaṃ vā thenetvā vañcetvā rañño santakaṃ kiñci gahetvā idāni na tassa dassāmāti gacchanti. {411} Visaṅketenāti kālavisaṅketena divasavisaṅketena ca gacchato anāpatti. Maggavisaṅketena pana aṭavīvisaṅketena vā āpattiyeva. Sesamettha bhikkhunīvagge vuttanayattā uttānameva. Theyyasatthasamuṭṭhānaṃ kāyacittato kāyavācācittato ca samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Theyyasatthasikkhāpadaṃ chaṭṭhaṃ. {412} Sattamasikkhāpade. Padhūpento nisīdīti pajjhāyanto attānaṃyeva paribhāsanto nisīdati. Nāyyo so bhikkhu maṃ nippādesīti ayyo ayaṃ bhikkhu maṃ na nikkhāmesi na maṃ gahetvā agamāsīti attho. Sesamettha bhikkhuniyā saddhiṃ saṃvidhānasikkhāpade vuttanayeneva veditabbaṃ saddhiṃ samuṭṭhānādīhi. Saṃvidhānasikkhāpadaṃ sattamaṃ.The Pali Atthakatha in Roman Character Volume 2 Page 463. http://84000.org/tipitaka/read/attha_page.php?book=2&page=463&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=9763&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=9763&pagebreak=1#p463
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]