ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 466.

Āpattiyā adassane vā apaṭikamme vā pāpikāya diṭṭhiyā
apaṭinissagge vā dhammena vinayena satthusāsanena ukkhittakassa
anulomavattaṃ disvā katā osāraṇā. So osāraṇasaṅkhāto
anudhammo yassa na kato ayaṃ akaṭānudhammo nāma. Tādisena
saddhinti attho.. Tenevassa padabhājane akaṭānudhammo nāma
ukkhitto anosāritoti vuttaṃ. Deti vā paṭiggaṇhāti vāti
ekappayogena bahūpi dadato vā gaṇhato vā ekaṃ pācittiyaṃ.
Vicchinditvā dentassa ca gaṇhantassa ca payogagaṇanāya pācittiyāni.
Sesamettha uttānameva. Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ
sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                 Ukkhittasaṃbhogasikkhāpadaṃ navamaṃ.
     {428} Dasamasikkhāpade. Diṭṭhigataṃ uppannanti ariṭṭhassa viya
etassāpi ayoniso ummajjantassa uppannaṃ diṭṭhigataṃ. Nāsetūti
ettha tividhā nāsanā saṃvāsanāsanā liṅganāsanā daṇḍakammanāsanāti.
Tattha āpattiyā adassanādīsu ukkhepanā saṃvāsanāsanā nāma.
Dūsako nāsetabbo mettiyaṃ bhikkhuniṃ nāsethāti ayaṃ liṅganāsanā
nāma. Ajjatagge te āvuso samaṇuddesa na ceva so bhagavā
satthā apadisitabboti ayaṃ daṇḍakammanāsanā nāma. Ayaṃ idha
adhippetā. Tenāha evañca pana bhikkhave nāsetabbo .pe.
Cara pire vinassāti. Tattha carāti gaccha. Pireti para amāmaka.
Vinassāti nassa yattha na te passāma tattha gacchāti.



The Pali Atthakatha in Roman Character Volume 2 Page 466. http://84000.org/tipitaka/read/attha_page.php?book=2&page=466&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=9827&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=9827&pagebreak=1#p466


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]