![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 466.
![]() |
![]() |
Āpattiyā adassane vā apaṭikamme vā pāpikāya diṭṭhiyā apaṭinissagge vā dhammena vinayena satthusāsanena ukkhittakassa anulomavattaṃ disvā katā osāraṇā. So osāraṇasaṅkhāto anudhammo yassa na kato ayaṃ akaṭānudhammo nāma. Tādisena saddhinti attho.. Tenevassa padabhājane akaṭānudhammo nāma ukkhitto anosāritoti vuttaṃ. Deti vā paṭiggaṇhāti vāti ekappayogena bahūpi dadato vā gaṇhato vā ekaṃ pācittiyaṃ. Vicchinditvā dentassa ca gaṇhantassa ca payogagaṇanāya pācittiyāni. Sesamettha uttānameva. Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Ukkhittasaṃbhogasikkhāpadaṃ navamaṃ. {428} Dasamasikkhāpade. Diṭṭhigataṃ uppannanti ariṭṭhassa viya etassāpi ayoniso ummajjantassa uppannaṃ diṭṭhigataṃ. Nāsetūti ettha tividhā nāsanā saṃvāsanāsanā liṅganāsanā daṇḍakammanāsanāti. Tattha āpattiyā adassanādīsu ukkhepanā saṃvāsanāsanā nāma. Dūsako nāsetabbo mettiyaṃ bhikkhuniṃ nāsethāti ayaṃ liṅganāsanā nāma. Ajjatagge te āvuso samaṇuddesa na ceva so bhagavā satthā apadisitabboti ayaṃ daṇḍakammanāsanā nāma. Ayaṃ idha adhippetā. Tenāha evañca pana bhikkhave nāsetabbo .pe. Cara pire vinassāti. Tattha carāti gaccha. Pireti para amāmaka. Vinassāti nassa yattha na te passāma tattha gacchāti.The Pali Atthakatha in Roman Character Volume 2 Page 466. http://84000.org/tipitaka/read/attha_page.php?book=2&page=466&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=9827&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=9827&pagebreak=1#p466
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]