![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 481.
![]() |
![]() |
Esa nayo sesapadesupi. Rajanīyānīti tasmiṃ antepure īdisāni rūpādīni. {498} Muddhābhisittassāti muddhani abhisittassa. Anikkhantarājaketi anikkhanto rājā itoti anikkhantarājakaṃ. Tasmiṃ anikkhantarājake sayanīghareti attho. Ratanaṃ vuccati mahesī. Nībhaṭanti nikkhantaṃ. Anībhaṭaṃ ratanaṃ itoti anībhaṭaratanakaṃ. Tasmiṃ anībhaṭaratanake 1- sayanīghareti attho. Sesamettha uttānameva. Kaṭhinasamuṭṭhānaṃ kāyavācato kāyavācācittato ca samuṭṭhāti kiriyākiriyaṃ nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Antepurasikkhāpadaṃ paṭhamaṃ. {502-503} Dutiyasikkhāpade. Vissaritvāti pamussitvā. Puṇṇapattaṃ nāma satato pañca kahāpaṇā. Kyāhaṃ karissāmīti kiṃ ahaṃ karissāmi. Ābharaṇaṃ omuñcitvāti mahālataṃ nāma navakoṭiagghanakaṃ alaṅkāraṃ apanetvā. {504} Antevāsīti paricārikā. {506} Aparikkhittassa upacāroti ettha upacāro nāma ārāmassa dve leḍḍupātā. Āvasathassa pana suppapāto vā musalapāto vāti mahāpaccariyaṃ vuttaṃ. Uggaṇhāti āpatti pācittiyassāti ettha jātarūparajataṃ attano atthāya uggaṇhantassa vā uggaṇhāpentassa vā nissaggiyaṃ pācittiyaṃ. Saṅghagaṇapuggalacetiyanavakammānaṃ atthāya dukkaṭaṃ. Avasesaṃ muttādiratanaṃ attano vā saṅghādīnaṃ vā atthāya uggaṇhantassa vā uggaṇhāpentassa vā dukkaṭaṃ. Kappiyavatthuṃ vā @Footnote: 1. aniggataratanaketi pālivacanaṃ dissati.The Pali Atthakatha in Roman Character Volume 2 Page 481. http://84000.org/tipitaka/read/attha_page.php?book=2&page=481&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=10146&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=10146&pagebreak=1#p481
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]