ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 489.

Āmisena asaṃbhinnaṃ sandhāya vuttaṃ. Saṃbhinne pana ekarase
pāṭidesanīyameva. Ekato upasampannāyāti bhikkhunīnaṃ santike
upasampannāya. Bhikkhūnaṃ santike upasampannāya pana yathāvatthukameva.
     {556} Dāpeti na detīti aññātikā aññena kenaci dāpeti taṃ
gaṇhantassa anāpatti. Upanikkhipitvā detīti bhūmiyaṃ ṭhapetvā
idaṃ ayya tumhākaṃ dammīti deti. Evaṃ dinnaṃ sādhu bhaginīti
sampaṭicchitvā tāyaeva vā bhikkhuniyā aññena vā kenaci
paṭiggāhāpetvā bhuñjituṃ vaṭṭati. Sace hi hatthagate patte
āmisaṃ gaṇheyya pariccattaṃ te mayāti deti bhikkhu gahitaṃ
bhaginīti paṭiggaṇhāti gaṇhantassa āpattīti vadanti. Sikkhamānāya
sāmaṇeriyāti etāsaṃ dadamānānaṃ gaṇhantassa anāpatti.
Sesamettha uttānameva. Eḷakalomasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ
acittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti.
                     Paṭhamapāṭidesanīyaṃ.
     {558} Dutiyasikkhāpade. Apasakka tāva bhaginītiādi
apasādetabbākāradassanaṃ. {561} Attano bhattaṃ dāpeti na detīti ettha
sacepi attano bhattaṃ deti iminā sikkhāpadena anāpattiyeva.
Purimasikkhāpadena āpatti. Aññassa bhattaṃ deti na dāpetīti ettha
pana sace dāpeyya iminā sikkhāpadena āpatti bhaveyya dentiyā
pana neva iminā na purimena āpatti. Sesamettha uttānameva.
Kaṭhinasamuṭṭhānaṃ kiriyākiriyaṃ nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ



The Pali Atthakatha in Roman Character Volume 2 Page 489. http://84000.org/tipitaka/read/attha_page.php?book=2&page=489&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=10303&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=10303&pagebreak=1#p489


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]