![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 490.
![]() |
![]() |
Kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Dutiyapāṭidesanīyaṃ. {562} Tatiyasikkhāpade. Ubhato pasannanti dvīhi pasannaṃ upāsakenapi upāsikāyapi. Tasmiṃ kira kule ubhopi te sotāpannāyeva. Bhogena hāyatīti īdisaṃ hi kulaṃ sacepi asītikoṭidhanaṃ hoti bhogehi hāyatiyeva. Kasmā. Yasmā tattha neva upāsikā na upāsako bhoge rakkhati. {569} Gharato nīharitvā dentīti āsanasālaṃ vā vihāraṃ vā ānetvā denti. Sacepi anāgate bhikkhumhi paṭhamaṃyeva nīharitvā dvāre ṭhapetvā pacchā sampattassa denti vaṭṭati. Bhikkhuṃ pana disvā antogehato nīharitvā dīyamānaṃ na vaṭṭatīti mahāpaccariyaṃ vuttaṃ. Sesamettha uttānameva. Eḷakalomasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti. Tatiyapāṭidesanīyaṃ. {570} Catutthasikkhāpade. Avaruddhā hontīti paṭiviruddhā honti. {573} Pañcannaṃ paṭisaṃviditanti pañcasu sahadhammikesu yaṅkiñci pesetvā khādanīyaṃ vā bhojanīyaṃ vā āharissāmāti paṭisaṃviditaṃ kataṃpi apaṭisaṃviditamevāti attho. Ārāmaṃ ārāmūpacāraṃ ṭhapetvāti āraññakasenāsanārāmaṃ ca tassa upacāraṃ ca ṭhapetvā upacārato nikkhantaṃ antarāmagge bhikkhuṃ disvā vā gāmaṃ āgatassa vā paṭisaṃviditaṃ kataṃpi apaṭisaṃviditameva hotīti veditabbaṃ. Sace sāsaṅkaṃ hotiThe Pali Atthakatha in Roman Character Volume 2 Page 490. http://84000.org/tipitaka/read/attha_page.php?book=2&page=490&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=10324&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=10324&pagebreak=1#p490
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]