![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 496.
![]() |
![]() |
Hatthiassādiparissayābhāvaṃ oloketuṃ vaṭṭati. Nisīdantenāpi okkhittacakkhunāva nisīditabbaṃ. {584} Ukkhittakāyāti ukkhepena. Itthambhūtalakkhaṇe karaṇavacanaṃ. Ekato vā ubhato vā ukkhittacīvaro hutvāti attho. Antoindakhīlato paṭṭhāya na evaṃ gantabbaṃ. Nisinnakāle dhamakarakaṃ nīharantenāpi cīvaraṃ anukkhipitvāva nīharitabbanti. Paṭhamo vaggo. {586} Ujjagghikāyāti mahāhasitaṃ hasanto. Vuttanayenevettha karaṇavacanaṃ. {588} Appasaddo antaraghareti ettha kittāvatā appasaddo hoti. Dvādasahatthe gehe ādimhi saṅghatthero majjhe dutiyatthero ante tatiyattheroti evaṃ nisinanesu saṅghatthero dutiyattherena saddhiṃ manteti. Dutiyatthero tassa saddañceva suṇāti kathañca vavaṭṭhapeti. Tatiyatthero pana saddameva suṇāti kathaṃ na vavaṭṭhapeti. Ettāvatā appasaddo hoti. Sace pana tatiyatthero kathaṃ vavaṭṭhapeti mahāsaddo nāma hotīti. {590} Kāyaṃ paggahetvāti niccalaṃ katvā ujukena kāyena samena iriyāpathena gantabbañceva nisīditabbañca. {592} Bāhuṃ paggahetvāti niccalaṃ katvā. {594} Sīsaṃ paggahetvāti niccalaṃ ujuṃ ṭhapayitvā. Dutiyo vaggo. {596-598} Khambhakato nāma kaṭiyaṃ hatthaṃ ṭhapetvā katakhambho. Oguṇṭhitoti sasīsaṃ pāruto. {600} Ukkuṭikāyāti ettha ukkuṭikā vuccatiThe Pali Atthakatha in Roman Character Volume 2 Page 496. http://84000.org/tipitaka/read/attha_page.php?book=2&page=496&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=10439&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=10439&pagebreak=1#p496
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]