ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 496.

Hatthiassādiparissayābhāvaṃ oloketuṃ vaṭṭati. Nisīdantenāpi
okkhittacakkhunāva nisīditabbaṃ. {584} Ukkhittakāyāti ukkhepena.
Itthambhūtalakkhaṇe karaṇavacanaṃ. Ekato vā ubhato vā ukkhittacīvaro
hutvāti attho. Antoindakhīlato paṭṭhāya na evaṃ
gantabbaṃ. Nisinnakāle dhamakarakaṃ nīharantenāpi cīvaraṃ anukkhipitvāva
nīharitabbanti.
                      Paṭhamo vaggo.
     {586} Ujjagghikāyāti mahāhasitaṃ hasanto. Vuttanayenevettha
karaṇavacanaṃ. {588} Appasaddo antaraghareti ettha kittāvatā appasaddo
hoti. Dvādasahatthe gehe ādimhi saṅghatthero majjhe
dutiyatthero ante tatiyattheroti evaṃ nisinanesu saṅghatthero
dutiyattherena saddhiṃ manteti. Dutiyatthero tassa saddañceva suṇāti
kathañca vavaṭṭhapeti. Tatiyatthero pana saddameva suṇāti kathaṃ
na vavaṭṭhapeti. Ettāvatā appasaddo hoti. Sace pana
tatiyatthero kathaṃ vavaṭṭhapeti mahāsaddo nāma hotīti.
     {590} Kāyaṃ paggahetvāti niccalaṃ katvā ujukena kāyena samena
iriyāpathena gantabbañceva nisīditabbañca. {592} Bāhuṃ paggahetvāti
niccalaṃ katvā. {594} Sīsaṃ paggahetvāti niccalaṃ ujuṃ ṭhapayitvā.
                      Dutiyo vaggo.
     {596-598} Khambhakato nāma kaṭiyaṃ hatthaṃ ṭhapetvā katakhambho. Oguṇṭhitoti
sasīsaṃ pāruto. {600} Ukkuṭikāyāti ettha ukkuṭikā vuccati



The Pali Atthakatha in Roman Character Volume 2 Page 496. http://84000.org/tipitaka/read/attha_page.php?book=2&page=496&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=10439&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=10439&pagebreak=1#p496


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]