ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 507.

Akusalacittāni dukkhavedanānīti. Avasesāni tepaṇṇāsa sikkhāpadāni
paṭhamapārājikasamuṭṭhānānīti. Sabbasekhiyesu ābādhapaccayā
anāpatti. Thūpīkatapiṇḍapāte sūpabyañjanapaṭicchādane ujjhānasaññamhīti
tīsu sikkhāpadesu gilāno natthīti.
                Sekhiyavaṇṇanā niṭṭhitā.
     {655} Adhikaraṇasamathesu. Sattāti tesaṃ dhammānaṃ saṅkhyāparicchedo.
Catubbidhaṃ adhikaraṇaṃ samenti vūpasamentīti adhikaraṇasamathā. Tesaṃ
vitthāro khandhake ca parivāre ca vutto. Tassatthaṃ tattheva
vaṇṇayissāma. Sesaṃ sabbattha uttānamevāti.
     Samantapāsādikāya vinayasaṃvaṇṇanāya bhikkhuvibhaṅgavaṇṇanā
niṭṭhitā.
        Anantarāyena yathā       niṭṭhitā vaṇṇanā ayaṃ
        anantarāyena tathā       santiṃ pappontu pāṇinoti.
                  -------------



The Pali Atthakatha in Roman Character Volume 2 Page 507. http://84000.org/tipitaka/read/attha_page.php?book=2&page=507&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=10675&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=10675&pagebreak=1#p507


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]