![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 531.
![]() |
![]() |
Gahitaparikkhārassetaṃ adhivacanaṃ. Aññadatthikenāti aññassatthāya dinnena. Aññuddisikenāti aññaṃ uddisitvā dinnena. Saṅghikenāti saṅghassa pariccattena. {762} Sesakaṃ upanetīti yadatthāya dinno taṃ cetāpetvā avasesaṃ aññassatthāya upaneti. Sāmike apaloketvāti tumhehi cīvaratthāya dinno amhākañca cīvaraṃ atthi telādīhi pana atthoti evaṃ āpucchitvā upaneti. Āpadāsūti tathārūpesu upaddavesu bhikkhuniyo vihāraṃ chaḍḍetvā pakkamanti evarūpāsu āpadāsu yaṃ vā taṃ vā cetāpetuṃ vaṭṭati. Sesaṃ uttānameva. Chassamuṭṭhānaṃ kiriyākiriyaṃ nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Chaṭṭhasikkhāpadaṃ. {764} Sattame. Saññācikenāti sayaṃ yācitakena. Etadevettha nānākaraṇaṃ. Sesaṃ chaṭṭhasadisamevāti. Sattamasikkhāpadaṃ. {769} Aṭṭhame. Mahājanikenāti gaṇassa pariccattena. Etadevettha nānākaraṇaṃ. Aṭṭhamasikkhāpadaṃ. {774} Navame. Saññācikenāti idaṃ padaṃ ito adhikataraṃ. Navamasikkhāpadaṃ. {778} Dasame. Pariveṇaṃ uddriyatīti pariveṇaṃ vinassati. Paripatatīti attho. Puggalikena saññācikenāti idañca ettakamevaThe Pali Atthakatha in Roman Character Volume 2 Page 531. http://84000.org/tipitaka/read/attha_page.php?book=2&page=531&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11176&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11176&pagebreak=1#p531
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]