ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 531.

Gahitaparikkhārassetaṃ adhivacanaṃ. Aññadatthikenāti aññassatthāya
dinnena. Aññuddisikenāti aññaṃ uddisitvā dinnena.
Saṅghikenāti saṅghassa pariccattena. {762} Sesakaṃ upanetīti yadatthāya
dinno taṃ cetāpetvā avasesaṃ aññassatthāya upaneti. Sāmike
apaloketvāti tumhehi cīvaratthāya dinno amhākañca cīvaraṃ atthi
telādīhi pana atthoti evaṃ āpucchitvā upaneti. Āpadāsūti
tathārūpesu upaddavesu bhikkhuniyo vihāraṃ chaḍḍetvā pakkamanti
evarūpāsu āpadāsu yaṃ vā taṃ vā cetāpetuṃ vaṭṭati. Sesaṃ
uttānameva. Chassamuṭṭhānaṃ kiriyākiriyaṃ nosaññāvimokkhaṃ acittakaṃ
paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                      Chaṭṭhasikkhāpadaṃ.
     {764} Sattame. Saññācikenāti sayaṃ yācitakena. Etadevettha
nānākaraṇaṃ. Sesaṃ chaṭṭhasadisamevāti.
                     Sattamasikkhāpadaṃ.
     {769} Aṭṭhame. Mahājanikenāti gaṇassa pariccattena.
Etadevettha nānākaraṇaṃ.
                     Aṭṭhamasikkhāpadaṃ.
     {774} Navame. Saññācikenāti idaṃ padaṃ ito adhikataraṃ.
                      Navamasikkhāpadaṃ.
     {778} Dasame. Pariveṇaṃ uddriyatīti pariveṇaṃ vinassati. Paripatatīti
attho. Puggalikena saññācikenāti idañca ettakameva



The Pali Atthakatha in Roman Character Volume 2 Page 531. http://84000.org/tipitaka/read/attha_page.php?book=2&page=531&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11176&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11176&pagebreak=1#p531


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]