![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 536.
![]() |
![]() |
{810} Pañcame. Atigambhīraṃ udakasuddhikaṃ ādīyatīti atianto pavesetvā udakadhovanaṃ kurumānā. {812} Kesaggamattaṃpi atikkāmetīti vitthārato tatiyaṃ vā catutthaṃ vā aṅguliṃ gambhīrato dvinnaṃ pabbānaṃ upari kesaggamattaṃpi pavesentiyā pācittiyanti attho. Vuttaṃ hetaṃ mahāpaccariyaṃ ekaccissā aṅguliyā tīṇi pabbāni ādātuṃ na labhati tiṇṇaṃ vā catunnaṃ vā ekaṃpi pabbaṃ ādātuṃ na labhatīti. Sesaṃ uttānameva. Samuṭṭhānādīnipi talaghāṭake vuttasadisānevāti. Pañcamasikkhāpadaṃ. {815} Chaṭṭhe. Bhattavissagganti bhattakiccaṃ. Pānīyena ca vidhūpanena ca upatiṭṭhitvāti ekena hatthena pānīyathālakaṃ ekena vījaniṃ gahetvā vījamānā samīpe ṭhatvāti attho. Accāvadatīti pubbepi tumhe evaṃ bhuñjatha ahaṃ evaṃ upaṭṭhānaṃ karomīti pabbajitacārittaṃ atikkamitvā gehasitakathaṃ kathetīti attho. {817} Yaṅkiñci pānīyanti suddhaudakaṃ vā hotu takkadadhimadhurasakhīrādīnaṃ vā aññataraṃ. Yākāci vījanīti antamaso cīvarakaṇṇopi. Hatthapāse tiṭṭhati āpatti pācittiyassāti idha ṭhānapaccayāva pācittiyaṃ vuttaṃ. Pahārapaccayā pana khandhake dukkaṭaṃ paññattaṃ. {819} Deti dāpetīti pānīyaṃ vā sūpādiṃ vā imaṃ pivatha iminā bhuñjathāti deti. Tālavaṇṭaṃ iminā vījanto bhuñjāti deti. Aññena vā ubhayaṃpi dāpeti anāpatti. Anupasampannaṃ āṇāpetīti upatiṭṭhāpanatthaṃ sāmaṇeriṃ āṇāpeti anāpatti. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ kiriyāThe Pali Atthakatha in Roman Character Volume 2 Page 536. http://84000.org/tipitaka/read/attha_page.php?book=2&page=536&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11280&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11280&pagebreak=1#p536
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]