ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 536.

     {810} Pañcame. Atigambhīraṃ udakasuddhikaṃ ādīyatīti atianto
pavesetvā udakadhovanaṃ kurumānā. {812} Kesaggamattaṃpi atikkāmetīti
vitthārato tatiyaṃ vā catutthaṃ vā aṅguliṃ gambhīrato dvinnaṃ pabbānaṃ
upari kesaggamattaṃpi pavesentiyā pācittiyanti attho. Vuttaṃ hetaṃ
mahāpaccariyaṃ ekaccissā aṅguliyā tīṇi pabbāni ādātuṃ na labhati
tiṇṇaṃ vā catunnaṃ vā ekaṃpi pabbaṃ ādātuṃ na labhatīti. Sesaṃ
uttānameva. Samuṭṭhānādīnipi talaghāṭake vuttasadisānevāti.
                     Pañcamasikkhāpadaṃ.
     {815} Chaṭṭhe. Bhattavissagganti bhattakiccaṃ. Pānīyena ca vidhūpanena ca
upatiṭṭhitvāti ekena hatthena pānīyathālakaṃ ekena vījaniṃ gahetvā
vījamānā samīpe ṭhatvāti attho. Accāvadatīti pubbepi tumhe
evaṃ bhuñjatha ahaṃ evaṃ upaṭṭhānaṃ karomīti pabbajitacārittaṃ
atikkamitvā gehasitakathaṃ kathetīti attho. {817} Yaṅkiñci pānīyanti suddhaudakaṃ
vā hotu takkadadhimadhurasakhīrādīnaṃ vā aññataraṃ. Yākāci vījanīti
antamaso cīvarakaṇṇopi. Hatthapāse tiṭṭhati āpatti pācittiyassāti
idha ṭhānapaccayāva pācittiyaṃ vuttaṃ. Pahārapaccayā pana
khandhake dukkaṭaṃ paññattaṃ. {819} Deti dāpetīti pānīyaṃ vā sūpādiṃ
vā imaṃ pivatha iminā bhuñjathāti deti. Tālavaṇṭaṃ iminā
vījanto bhuñjāti deti. Aññena vā ubhayaṃpi dāpeti anāpatti.
Anupasampannaṃ āṇāpetīti upatiṭṭhāpanatthaṃ sāmaṇeriṃ āṇāpeti
anāpatti. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ kiriyā



The Pali Atthakatha in Roman Character Volume 2 Page 536. http://84000.org/tipitaka/read/attha_page.php?book=2&page=536&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11280&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11280&pagebreak=1#p536


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]