![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 543.
![]() |
![]() |
Sesaṃ uttānameva. Kaṭhinasamuṭṭhānaṃ .pe. Tivedananti. Chaṭṭhsikkhāpadaṃ. {864} Sattamepi sabbaṃ chaṭṭhe vuttanayeneva veditabbaṃ. Sattamasikkhāpadaṃ. {869} Aṭṭhame sabbaṃ uttānameva. Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti. Aṭṭhamasikkhāpadaṃ. {875} Navame. Abhisapeyyāti sapathaṃ kareyya. Nirayena abhisapati nāma niraye nibbattāmi avīcimhi nibbattāmi niraye nibbattatu avīcimhi nibbattatūti evamādinā nayena akkosati paribhāsati. Brahmacariyena abhisapati nāma gihinī homi odātavatthā homi paribbājikā homi itarā vā edisā hotūti evamādinā nayena akkosati. Vācāya vācāya pācittiyaṃ. Ṭhapetvā pana nirayañca brahmacariyañca sunakhī sūkarī kāṇā kuṇītiādinā nayena akkosantiyā vācāya vācāya dukkaṭaṃ. {878} Atthapurekkhārāyāti aṭṭhakathaṃ kathentiyā. Dhammapurekkhārāyāti pāliṃ vācentiyā. Anusāsanīpurekkhārāyāti idānipi tvaṃ edisā sādhu viramassu no ce viramasi addhā puna evarūpāni kammāni katvā niraye uppajjissasi tiracchānayoniyaṃ uppajjissasīti evaṃ anusāsaniyaṃ ṭhatvā vadantiyā anāpatti. Sesaṃ uttānameva. Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃThe Pali Atthakatha in Roman Character Volume 2 Page 543. http://84000.org/tipitaka/read/attha_page.php?book=2&page=543&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11428&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11428&pagebreak=1#p543
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]