![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 544.
![]() |
![]() |
Sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti. Navamasikkhāpadaṃ. {879} Dasame sabbaṃ uttānameva. Dhuranikkhepasamuṭṭhānaṃ kāyavācācittato samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti. Dasamasikkhāpadaṃ andhakāravaggo dutiyo. {883-886} Naggavaggassa paṭhamasikkhāpade. Brahmacariyaṃ ciṇṇenāti brahmacariyena ciṇṇena. Athavā brahmacariyassa caraṇenāti evaṃ karaṇatthe vā sāmiatthe vā upayogavacanaṃ veditabbaṃ. Acchinnacīvarikāyāti idaṃ udakasāṭikaṃ sandhāya vuttaṃ na aññaṃ cīvaraṃ. Tasmā udakasāṭikāya acchinnāya vā naṭṭhāya vā naggāya nahāyantiyā anāpatti. Sacepi udakasāṭikacīvaraṃ mahagghaṃ hoti. Na sakkā nivāsetvā bahi gantuṃ evaṃpi naggā nahāyituṃ vaṭṭati. Sesamettha uttānameva. Eḷakalomasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acattakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti. Paṭhamasikkhāpadaṃ. {887} Dutiye sabbaṃ uttānameva. Chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Dutiyasikkhāpadaṃ.The Pali Atthakatha in Roman Character Volume 2 Page 544. http://84000.org/tipitaka/read/attha_page.php?book=2&page=544&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11448&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11448&pagebreak=1#p544
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]