ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 544.

Sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti.
                      Navamasikkhāpadaṃ.
     {879} Dasame sabbaṃ uttānameva. Dhuranikkhepasamuṭṭhānaṃ kāyavācācittato
samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ
vacīkammaṃ akusalacittaṃ dukkhavedananti.
                       Dasamasikkhāpadaṃ
                   andhakāravaggo dutiyo.
     {883-886} Naggavaggassa paṭhamasikkhāpade. Brahmacariyaṃ ciṇṇenāti
brahmacariyena ciṇṇena. Athavā brahmacariyassa caraṇenāti
evaṃ karaṇatthe vā sāmiatthe vā upayogavacanaṃ veditabbaṃ.
Acchinnacīvarikāyāti idaṃ udakasāṭikaṃ sandhāya vuttaṃ na aññaṃ
cīvaraṃ. Tasmā udakasāṭikāya acchinnāya vā naṭṭhāya vā naggāya
nahāyantiyā anāpatti. Sacepi udakasāṭikacīvaraṃ mahagghaṃ hoti.
Na sakkā nivāsetvā bahi gantuṃ evaṃpi naggā nahāyituṃ vaṭṭati.
Sesamettha uttānameva. Eḷakalomasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ
acattakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti.
                      Paṭhamasikkhāpadaṃ.
     {887} Dutiye sabbaṃ uttānameva. Chassamuṭṭhānaṃ kiriyā
nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ
ticittaṃ tivedananti.
                      Dutiyasikkhāpadaṃ.



The Pali Atthakatha in Roman Character Volume 2 Page 544. http://84000.org/tipitaka/read/attha_page.php?book=2&page=544&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11448&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11448&pagebreak=1#p544


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]