ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 545.

     {893-894} Tatiye. Anantarāyikinīti dasasu antarāyesu ekenāpi
antarāyena anantarāyā. Dhuraṃ nikkhittamatteti dhuraṃ nikkhipitvā
sacepi pacchā sibbati āpattiyevāti attho. Sesaṃ uttānameva.
     Dhuranikkhepasamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ
kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti.
                      Tatiyasikkhāpadaṃ.
     {898-899} Catutthe. Pañca ahāni pañcāhaṃ. Pañcāhameva
pañcāhikaṃ. Saṅghāṭīnaṃ vāro saṅghāṭivāro. Paribhogavasena vā
otāpanavasena vā saṅghaṭitaṭṭhena saṅghāṭīti laddhanāmānaṃ pañcannaṃ
cīvarānaṃ parivattananti attho. Tasmāyeva padabhājane pañcamaṃ
divasaṃ pañca cīvarānītiādimāha. Āpatti pācittiyassāti
ettha ca ekasmiṃ cīvare ekā āpatti pañcasu pañca.
     {900} Āpadāsūti mahagghacīvaraṃ na sakkā hoti corabhayādīsu paribhuñjituṃ
evarūpe upaddave anāpatti. Sesaṃ uttānameva. Kaṭhinasamuṭṭhānaṃ
akiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ
vacīkammaṃ ticittaṃ tivedananti.
                     Catutthasikkhāpadaṃ.
     {903} Pañcame. Cīvarasaṅkamanīyanti saṅkametabbaṃ cīvaraṃ aññissā
santakaṃ anāpucchā gahitaṃ puna paṭidātabbaṃ cīvaranti attho. Āpadāsūti
sace apārutaṃ vā anivatthaṃ vā corā haranti evarūpāsu
     {906} āpadāsu dhārentiyā anāpatti. Sesaṃ uttānameva. Kaṭhinasamuṭṭhānaṃ



The Pali Atthakatha in Roman Character Volume 2 Page 545. http://84000.org/tipitaka/read/attha_page.php?book=2&page=545&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11469&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11469&pagebreak=1#p545


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]