ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 548.

Uttānameva. Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ
kāyakammaṃ vacīkammaṃ akusalacittaṃ tivedananti.
                      Dasamasikkhāpadaṃ.
                     Naggavaggo tatiyo.
     {933} Tuvaṭṭavaggassa paṭhamasikkhāpade. Tuvaṭṭeyyunti nipajjeyyuṃ.
Sesaṃ uttanameva. Eḷakalomasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ
acittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti.
                      Paṭhamasikkhāpadaṃ.
     {937} Dutiye. Ekaṃ attharaṇaṃ ceva pāpuraṇañca etāsanti
ekattharaṇapāpuraṇā. Saṃhārimānaṃ pāvārattharaka kaṭasārakādīnaṃ ekaṃ
antaṃ attharitvā ekaṃ pārupitvā tuvaṭṭentīnametaṃ adhivacanaṃ.
     {940} Vavaṭṭhānaṃ dassetvāti majjhe kāsāyaṃ vā kattarayaṭṭhiṃ vā
antamaso kāyabandhanaṃpi ṭhapetvā nipajjantīnaṃ anāpattīti attho.
Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ kiriyā saññāvimokkhaṃ
acittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti.
                         Dutiyaṃ.
     {941} Tatiye. Uḷārasambhāvitāti uḷārakulā pabbajitattā guṇehi
ca uḷārattā uḷārāti sambhāvitā. Issāpakatāti issāya
pakatā abhibhūtāti attho. Saññatti bahulā etāsanti
saññattibahulā. Divasaṃ mahājanaṃ saññāpayamānāti attho.
Viññatti bahulā etāsanti viññattibahulā. Viññattīti



The Pali Atthakatha in Roman Character Volume 2 Page 548. http://84000.org/tipitaka/read/attha_page.php?book=2&page=548&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11532&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11532&pagebreak=1#p548


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]