![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 551.
![]() |
![]() |
Gacchati āpatti dukkaṭassāti ettha padavāragaṇanāya dukkaṭaṃ. Yattha ṭhitā passatīti ettha pana sace ekasmiṃyeva ṭhāne ṭhitā padaṃ anuddharamānā pañcapi passati ekameva pācittiyaṃ. Taṃ taṃ disābhāgaṃ oloketvā passantiyā pana pāṭekkā āpattiyo. Bhikkhussa pana sabbattha dukkaṭaṃ. {981} Ārāme ṭhitāti ajjhārāme rājāgārādīni karonti tāni passantiyā anāpatti. Gacchantī vā āgacchantī vāti piṇḍapātādīnaṃ atthāya gacchantiyā maggo hoti 1- tāni passati anāpatti. Sati karaṇīye gantvāti rañño santikaṃ kenaci karaṇīyena gantvā passati anāpatti. Āpadāsūti kenaci upaddūtā pavisitvā passati anāpatti. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ lokavajjaṃ kāyakammaṃ akusalacittaṃ tivedananti. Paṭhamaṃ. {982} Dutiye. Abhinisīdanābhinipajjanesu payogagaṇanāya āpattiyo veditabbā. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti. Dutiyaṃ. {988} Tatiye. Ujjavūjjaveti yattakaṃ hatthena añchitaṃ hoti tattakamhi veṭhite ekā āpatti. Kantanato pana pubbe kappāsavicinanaṃ @Footnote: 1.... gacchantī yāni magge hontīti.The Pali Atthakatha in Roman Character Volume 2 Page 551. http://84000.org/tipitaka/read/attha_page.php?book=2&page=551&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11595&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11595&pagebreak=1#p551
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]