![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 552.
![]() |
![]() |
Ādiṃ katvā sabbappayogesu hatthavāragaṇanāya dukkaṭaṃ. {989} Kantitasuttanti dasikasuttādiṃ saṅghāṭetvā kantati dukkantitaṃ vā paṭikantati. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti. Tatiyaṃ. {992} Catutthe. Yāgu vātiādīsu taṇḍulakoṭṭanaṃ ādiṃ katvā sabbappayogesu payogagaṇanāya dukkaṭaṃ. Yāgubhattesu bhājanagaṇanāya khādanīyādīsu rūpagaṇanāya pācittiyāni. {993} Yāgupāneti manussehi saṅghassatthāya kayiramāne yāgupāne vā saṅghabhatte vā tesaṃ sahāyabhāvena yaṅkiñci pacantiyā anāpatti. Cetiyapūjāya sahāyikā hutvā gandhādīni pūjeti vaṭṭati. Attano veyyāvaccakarassāti sacepi mātāpitaro āgacchanti yaṅkiñci vījaniṃ vā sammuñjanīdaṇḍakaṃ 1- vā kārāpetvā veyyāvaccakaraṭṭhāne ṭhapetvāva yaṅkiñci pacituṃ vaṭṭati. Sesaṃ uttānameva. Samuṭṭhānādīni tatiyasadisānevāti. Catutthaṃ. {996} Pañcame. Asati antarāyeti dasavidhe antarāye asati. Dhuraṃ nikkhipitvā pacchā vinicchinantī āpattiṃ āpajjitvāva vinicchināti. {998} Pariyesitvā na labhatīti sahāyikā bhikkhuniyo na labhati. Sesaṃ uttānameva. Dhuranikkhepasamuṭṭhānaṃ akiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti. Pañcamaṃ. @Footnote: 1. sammajjanīti vā sammuñjanīti vā pāṭhadvayaṃ atthato ekameva.The Pali Atthakatha in Roman Character Volume 2 Page 552. http://84000.org/tipitaka/read/attha_page.php?book=2&page=552&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11616&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11616&pagebreak=1#p552
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]