![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 561.
![]() |
![]() |
Kumārībhūtātipi vattuṃ na vaṭṭati. Sikkhāsammatidānavasena pana tissopi sikkhamānāti vattuṃ vaṭṭati. Tatiyaṃ. {1136} Catutthapañcamachaṭṭhesu sabbaṃ uttānameva. Sabbāni tisamuṭṭhānāni. Catutthaṃ kiriyā saññāvimokkhaṃ sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Pañcamaṃ kiriyākiriyaṃ saññāvimokkhaṃ sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Yañcettha saṅghena paricchinditabbāti vuttaṃ tassa upaparikkhitabbāti attho. Chaṭṭhaṃ kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti. Yaṃ panettha paricchinditvāti vuttaṃ tassa upaparikkhitvāti attho. Chaṭṭhaṃ. {1150} Sattame sabbaṃ uttānameva. Dhuranikkhepasamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti. Sattamaṃ. {1154} Aṭṭhamepi sabbaṃ uttānameva. Samuṭṭhānādīni anantarasadisānevāti. Aṭṭhamaṃ. {1158} Navame. Sokavasanti saṅketaṃ katvā agacchamānā purisānaṃ anto sokaṃ pavesetīti sokavasā. Taṃ sokavasaṃ. TenāhaThe Pali Atthakatha in Roman Character Volume 2 Page 561. http://84000.org/tipitaka/read/attha_page.php?book=2&page=561&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11805&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11805&pagebreak=1#p561
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]