ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 562.

Sokavasā nāma paresaṃ dukkhaṃ uppādetīti. Athavā gharaṃ viya
gharasāmikā ayaṃpi purisasamāgamaṃ alabhamānā sokaṃ āvisati iti yaṃ
āvisati svāssā āvāso hotīti sokāvāsā. Tenāha sokaṃ
āvisatīti. Ajānantīti īdisā ayanti ajānamānā. Sesaṃ
uttānameva. Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ paṇṇattivajjaṃ
kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                         Navamaṃ.
     {1164} Dasame. Anāpucchāti anāpucchitvā. Bhikkhunīhi dvikkhattuṃ
āpucchitabbaṃ pabbajjakāle ca upasampadakāle ca. Bhikkhūnaṃ pana
sakiṃ āpucchitepi vaṭṭati. {1165} Ajānantīti mātādīnaṃ atthibhāvaṃ ajānantī.
Sesaṃ uttānameva. Apubbasamuṭṭhānasīsaṃ catussamuṭṭhānaṃ vācato
kāyavācato vācācittato kāyavācācittato ca samuṭṭhāti. Kathaṃ.
Abbhānakammādīsu kenacideva karaṇīyena khaṇḍasīmāyaṃ nisinnā pakkosatha
sikkhamānaṃ idheva naṃ upasampādessāmāti upasampādeti evaṃ vācato
ca samuṭṭhāti. Upassayato paṭṭhāya upasampādessāmīti vatvā
khaṇḍasīmaṃ gacchantiyā kāyavācato ca samuṭṭhāti. Dvasupi ṭhānesu
paṇṇattibhāvaṃ jānitvāva vītikkamaṃ karontiyā vācācittato
kāyavācācittato ca samuṭṭhāti. Ananujānāpetvā upasampādanato
kiriyākiriyaṃ nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ
vacīkammaṃ ticittaṃ tivedananti.
                         Dasamaṃ.



The Pali Atthakatha in Roman Character Volume 2 Page 562. http://84000.org/tipitaka/read/attha_page.php?book=2&page=562&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11825&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11825&pagebreak=1#p562


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]