ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 564.

Parisāyāti chandaṃ vissajjetvā kāyena vā chandavissajjanamatteneva vā
uṭṭhitāya. {1169} Anāpatti avuṭṭhitāya parisāyāti chandaṃ avissajjetvā
avuṭṭhitāya anāpatti. Sesaṃ uttānameva. Tisamuṭṭhānaṃ kiriyā
saññāvimokkhaṃ sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ
tivedananti.
                       Ekādasamaṃ.
     {1170} Dvādasame. Upassayo na sammatīti vasanokāso nappahoti.
Sesaṃ uttānameva. Samuṭṭhānādīni anantarasadisānevāti.
                       Dvādasamaṃ.
     {1175} Terasame. Ekaṃ vassaṃ dveti ekantarike ekasmiṃ saṃvacchare
dve vuṭṭhāpeti. Sesaṃ uttānameva. Samuṭṭhānādīnipi
vuttasadisānevāti.
                     Terasamasikkhāpadaṃ.
                  Kumārībhūtavaggo aṭṭhamo.
     {1181} Chattavaggassa paṭhamasikkhāpade. Sakiṃpi dhāreti āpatti
pācittiyassāti maggagamane ekappayogeneva divasaṃpi dhāreti ekāva
āpatti. Sace kaddamādīni patvā upāhanā omuñcitvā
chattameva dhārentī gacchati dukkaṭaṃ. Athāpi gacchādīni disvā
chattaṃ apanāmetvā upāhanāruḷhāva gacchati dukkaṭameva. Sace
chattaṃpi apanāmetvā upāhanāpi omuñcitvā puna dhāreti
pācittiyaṃ. Evaṃ payogagaṇanāya āpattiyo veditabbā. Sesaṃ



The Pali Atthakatha in Roman Character Volume 2 Page 564. http://84000.org/tipitaka/read/attha_page.php?book=2&page=564&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11868&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11868&pagebreak=1#p564


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]