![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 568.
![]() |
![]() |
Saṅghāṇiṃ itthālaṅkāro gandhavaṇṇako vāsitakapiññāko bhikkhunīādīhi ummaddanaparimaddanāni imāni dasa sikkhāpadāni acittakāni lokavajjāni. Ayaṃ panettha adhippāyo. Vināpi cittena āpajjitabbattā acittakāni citte pana sati akusaleneva āpajjitabbattā lokavajjāni avasesāni acittakāni paṇṇattivajjāneva. Corīvuṭṭhāpanaṃ gāmantaraārāmasikkhāpadaṃ gabbhinīvagge ādito paṭṭhāya satta kumārībhūtavagge ādito paṭṭhāya pañca purisasaṃsaṭṭhaṃ pārivāsiyacchandadānaṃ anuvassavuṭṭhāpanaṃ ekantarikavuṭṭhāpananti imāni ekūnavīsati sikkhāpadāni sacittakāni paṇṇattivajjāni avasesāni sacittakāni lokavajjānevāti. Samantapāsādikāya vinayasaṃvaṇṇanāya bhikkhunīvibhaṅge khuddakakaṇḍavaṇṇanā niṭṭhitā. ------------ Pāṭidesanīyakaṇḍavaṇṇanā pāṭidesanīyā nāma khuddakānaṃ anantarā ye dhammā aṭṭha āruḷhā saṅkhepeneva saṅgahaṃ tesaṃ pavattate esā saṅkhepeneva vaṇṇanā. {1228} Yāni hi ettha pāliyaṃ sappitelādīni niddiṭṭhāni tāniyeva viññāpetvā bhuñjantiyā pāṭidesanīyā. Pālivinimuttakesu pana sabbesu dukkaṭaṃ. Sesamettha uttānameva. Aṭṭhavidhaṃ panetaṃThe Pali Atthakatha in Roman Character Volume 2 Page 568. http://84000.org/tipitaka/read/attha_page.php?book=2&page=568&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11952&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11952&pagebreak=1#p568
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]