ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 568.

Saṅghāṇiṃ itthālaṅkāro gandhavaṇṇako vāsitakapiññāko bhikkhunīādīhi
ummaddanaparimaddanāni imāni dasa sikkhāpadāni acittakāni
lokavajjāni. Ayaṃ panettha adhippāyo. Vināpi cittena
āpajjitabbattā acittakāni citte pana sati akusaleneva āpajjitabbattā
lokavajjāni avasesāni acittakāni paṇṇattivajjāneva.
Corīvuṭṭhāpanaṃ gāmantaraārāmasikkhāpadaṃ gabbhinīvagge ādito paṭṭhāya
satta kumārībhūtavagge ādito paṭṭhāya pañca purisasaṃsaṭṭhaṃ
pārivāsiyacchandadānaṃ anuvassavuṭṭhāpanaṃ ekantarikavuṭṭhāpananti imāni
ekūnavīsati sikkhāpadāni sacittakāni paṇṇattivajjāni avasesāni
sacittakāni lokavajjānevāti.
     Samantapāsādikāya vinayasaṃvaṇṇanāya bhikkhunīvibhaṅge khuddakakaṇḍavaṇṇanā
niṭṭhitā.
                  ------------
                Pāṭidesanīyakaṇḍavaṇṇanā
       pāṭidesanīyā nāma       khuddakānaṃ anantarā
       ye dhammā aṭṭha āruḷhā  saṅkhepeneva saṅgahaṃ
       tesaṃ pavattate esā     saṅkhepeneva vaṇṇanā.
     {1228} Yāni hi ettha pāliyaṃ sappitelādīni niddiṭṭhāni tāniyeva
viññāpetvā bhuñjantiyā pāṭidesanīyā. Pālivinimuttakesu pana
sabbesu dukkaṭaṃ. Sesamettha uttānameva. Aṭṭhavidhaṃ panetaṃ



The Pali Atthakatha in Roman Character Volume 2 Page 568. http://84000.org/tipitaka/read/attha_page.php?book=2&page=568&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11952&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11952&pagebreak=1#p568


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]