ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 569.

Pāṭidesanīyaṃ catussamuṭṭhānaṃ kāyato vācato kāyavācato
kāyavācācittato ca samuṭṭhāti kiriyā nosaññāmokkhaṃ acittakaṃ paṇṇattivajjaṃ
kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
            Pāṭidesanīyakaṇḍavaṇṇanā niṭṭhitā.
       Sekhiyā pana uddiṭṭhā     ye dhammā pañcasattati
       tesaṃ anantarāyeva       sattādhikaraṇavhayā
       mahāvibhaṅge yo vutto    tesaṃ atthavinicchayo
       bhikkhunīnaṃ vibhaṅgepi        tādisaṃyeva taṃ vidū
       yasmā tasmā visuṃ tesaṃ    dhammānaṃ atthavaṇṇanā.
       Na vuttā tattha yā vuttā  vuttāyeva hi sā idhāti.
       Samantapāsādikāya vinayasaṃvaṇṇanāya bhikkhunīvibhaṅgavaṇṇanā
                    niṭṭhitā.
       Ubhatopāṭimokkhānaṃ       vibhaṅgaṃ āha yaṃ jino
       anantarāyena ayaṃ        niṭṭhitā tassa vaṇṇanā.
       Yathā tatheva sabbepi      sattā sabbāsavāpahaṃ
       maggaṃ anantarāyena       patvā passantu nibbutinti.


The Pali Atthakatha in Roman Character Volume 2 Page 569. http://84000.org/tipitaka/read/attha_page.php?book=2&page=569&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11972&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11972&pagebreak=1#p569


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]