ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 77.

Vuccatīti padabhājanaṃ vuttaṃ. Sesaṃ sabbaṃ kuṭīkārasikkhāpade vuttanayeneva
veditabbaṃ saddhiṃ samuṭṭhānādīhi. Sassāmikabhāvamattameva hi ettha
kiriyato samuṭṭhānābhāvo pamāṇaniyamābhāvo ca viseso
pamāṇaniyamābhāvā ca catukkaparihānīti.
              Vihārakārasikkhāpadavaṇṇanā niṭṭhitā.
     {380} Tena samayena buddho bhagavāti duṭṭhadosasikkhāpadaṃ. Tattha
veḷuvane kalandakanivāpeti veḷuvananti tassa uyyānassa nāmaṃ. Taṃ
kira veḷūhi ca parikkhittaṃ ahosi aṭṭhārasahatthena ca pākārena
gopuraṭṭālakayuttaṃ nīlobhāsaṃ manoramaṃ tena veḷuvananti vuccati.
Kalandakānañcettha nivāpaṃ adaṃsu tena kalandakanivāpoti vuccati.
Pubbe  kira aññataro rājā tattha uyyāne kīḷanatthaṃ āgato
surāmadena matto divāseyyaṃ supi. Parijanopissa sutto rājāti
pupphaphalādīhi palobhiyamāno itocītoca pakkāmi. Atha surāgandhena
aññatarasmā susirarukkhā kaṇhasappo nikkhamitvā rañño abhimukho
āgacchati. Taṃ disvā rukkhadevatā rañño jīvitaṃ dammīti
kāḷakavesena āgantvā kaṇṇamūle saddamakāsi. Rājā paṭibujjhi.
Kaṇhasappo nivatto. So taṃ disvā imāya kāḷakāya mama
jīvitaṃ dinnanti kāḷakānaṃ tattha nivāpaṃ paṭṭhapesi abhayaghosanañca
ghosāpesi. Tasmā taṃ tato pabhūti kalandakanivāpanti saṅkhaṃ gataṃ.
Kalandakāti hi kāḷakānaṃ etaṃ nāmaṃ. Dabboti tassa therassa
nāmaṃ. Mallaputtoti mallarājassa putto. Jātiyā sattavassena



The Pali Atthakatha in Roman Character Volume 2 Page 77. http://84000.org/tipitaka/read/attha_page.php?book=2&page=77&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=1604&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=1604&pagebreak=1#p77


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]